在家十戒,巴利語 gahaññha-dasa-sīla。依斯里蘭卡傳統,這是授與那些住在寺院準備剃度出家的男居士之戒法,其內容與沙馬內拉十戒相同。當然,若有條件的男女居士也可以到寺塔中從比庫處求受此十戒,但在受戒前先須捨棄金錢,並在持戒期間完全不碰觸、不使用、不支配金錢。

 

 

一、求受三皈依和在家十戒

 

求戒者先頂禮比庫三拜,然後唸誦求受皈戒文:

Ahaü, bhante, tisaraõena saddhiü gahaññha-dasa-sīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我乞求三皈依和在家十戒法。請尊者攝受之後授戒給我!

 

Dutiyampi ahaü, bhante, tisaraõena saddhiü gahaññha-dasa- sīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第二次乞求三皈依和在家十戒法。請尊者攝受之後授戒給我!

Tatiyampi ahaü, bhante, tisaraõena saddhiü gahaññha-dasa- sīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第三次乞求三皈依和在家十戒法。請尊者攝受之後授戒給我!

 

比庫:Yamahaü vadāmi taü vadehi (vadetha). 我唸甚麼你(你們)也跟著唸。

 

求戒者:Āma, bhante.是的,尊者!

 

 

二、三皈依

(Tisaraõa-gamaõa)

比庫:Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者。

 

求戒者:Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

禮敬彼跋嘎瓦、阿拉漢、正自覺者。

禮敬彼跋嘎瓦、阿拉漢、正自覺者。

禮敬彼跋嘎瓦、阿拉漢、正自覺者。

 

 

接下來比庫唸三皈依文,求戒者跟著唸:

Buddhaü saraõaü gacchāmi.我皈依佛,

Dhammaü saraõaü gacchāmi.我皈依法,

Saïghaü saraõaü gacchāmi.我皈依僧;

 

Dutiyampi, Buddhaü saraõaü gacchāmi.第二次我皈依佛,

Dutiyampi, Dhammaü saraõaü gacchāmi.第二次我皈依法,

Dutiyampi, Saïghaü saraõaü gacchāmi.第二次我皈依僧;

 

Tatiyampi, Buddhaü saraõaü gacchāmi.第三次我皈依佛,

Tatiyampi, Dhammaü saraõaü gacchāmi.第三次我皈依法,

Tatiyampi Saïghaü saraõaü gacchāmi.第三次我皈依僧。

 

比庫:Tisaraõa-gamaõaü paripuõõaü.三皈依已經圓滿。

 

求戒者:Āma, bhante.是的,尊者!

 

 

三、在家十戒

(gahaññha-dasa-sīla)

 

接著求戒者隨比庫唸十戒文:

Pāõātipātā veramaõī sikkhāpadaü samādiyāmi.我受持離殺生學處;

 

Adinnādānā veramaõī sikkhāpadaü samādiyāmi.我受持離不與取學處;

 

Abrahmacariyā veramaõī sikkhāpadaü samādiyāmi.我受持離非梵行學處;

 

Musāvādā veramaõī sikkhāpadaü samādiyāmi.我受持離虛妄語學處;

 

Surā-meraya-majja-pamādaññhānā veramaõī sikkhāpadaü samādiyāmi.我受持離放逸之因的諸酒類學處;

 

Vikālabhojanā veramaõī sikkhāpadaü samādiyāmi.我受持離非時食學處;

 

Nacca-gīta-vādita-visūka-dassanā veramaõī sikkhāpadaü samādiyāmi.我受持離觀聽跳舞、唱歌、音樂、表演學處;

 

Mālā-gandha-vilepana-dhāraõa-maõóana-vibhūsanaññhānā veramaõī sikkhāpadaü samādiyāmi.我受持離妝飾、裝扮之因的穿戴花鬘、芳香、塗香學處;

 

Uccāsayana-mahāsayanā veramaõī sikkhāpadaü samādiyāmi.我受持離高、大床座學處;

 

Jātarūpa-rajata-pañiggahaõā veramaõī sikkhāpadaü samādiyāmi.我受持離接受金銀學處。

 

 

比庫:Tisaraõena saddhiü gahaññha-dasa-sīlaü dhammaü sādhukaü surakkhitaü katvā appamādena sampādetha.很好地守護三皈依和在家十戒法後,應以不放逸而成就!

 

求戒者:Āma, bhante.是的,尊者。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()