修習了四種保護[業處]後,應以不停頓的精進,無間地轉向於八種大悚懼事。

 

生、老、病、死、苦趣,過去、未來轉起之苦,現在覓食之苦,這是八種悚懼事。

 

知此方法並欲求自己利益者,在早上與晚上持續地熟習之,他破除了大量的障礙,牟尼容易獲得最上的快樂、殊勝的不死。

Sallasuttaü(Suttanipāta 3.8)

 

Animittamanaññātaü, maccānaü idha jīvitaü; Kasirañca parittañca, tañca dukkhena saüyutaü.

Na hi so upakkamo atthi, yena jātā na miyyare; Jarampi patvā maraõaü, evaüdhammā hi pāõino.

Phalānamiva pakkānaü, pāto patanato bhayaü; Evaü jātāna maccānaü, niccaü maraõato bhayaü.

Yathāpi kumbhakārassa, katā mattikabhājanā; Sabbe bhedanapariyantā, evaü maccāna jīvitaü.

Daharā ca mahantā ca, ye bālā ye ca paõóitā; Sabbe maccuvasaü yanti, sabbe maccuparāyaõā.

Tesaü maccuparetānaü, gacchataü paralokato; Na pitā tāyate puttaüñātī vā pana ñātake.

Pekkhataü yeva ñātīnaü, passa lālapataü puthu; Ekamekova maccānaü, govajjho viya nīyati.

Evamabbhāhato loko, maccunā ca jarāya ca;

Tasmā dhīrā na socanti, viditvā lokapariyāyaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()