第九條學處跟第八條學處幾乎一樣,只是『未邀請的』、『非親戚的』施主稍微有點不同而已。引起這一條學處制定的,又是upananda sakyaputto烏巴難達‧釋迦子比庫。
那個時候,佛陀、跋格瓦住在Sāvatthī沙瓦提城的jetavane anāthapiṇḍikassa ārāme揭德林的給孤獨園。
當時有一位居士對其他的居士這樣說:「“ayyaṃ upanandaṃ cīvarena acchādessāmī”各位,我想要供養袈裟給烏巴難達‧釋迦子upananda sakyaputto比庫。」
然後另外一位居士也說:「“ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī”我也想準備供養袈裟給烏巴難達‧釋迦子upananda sakyaputto比庫披覆!」
我們可以從這兩條學處的故事可以看到,烏巴難達‧釋迦子upananda sakyaputto尊者雖然在僧團當中是很不受歡迎,但是在居士當中還是有一定的影響力。
這兩位居士的當眾發言就給一位正在托缽的比庫聽到了,然後這位托缽的比庫就告訴烏巴難達‧釋迦子upananda sakyaputto比庫說:「“mahāpuññosi tvaṃ,āvuso upananda. Amukasmiṃ okāse aññataro puriso aññataraṃ purisaṃ etadavoca–‘ayyaṃ upanandaṃ cīvarena acchādessāmī’ti. Sopi evamāha–‘ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī”賢友烏巴難達upananda,你真是大福報啊!我在某地方聽到一位居士對另外一位居士說:『我想要準備袈裟供養給烏巴難達‧釋迦子upananda sakyaputto比庫。』
然後,另外一位居士也是說:『我也想準備供養袈裟給烏巴難達‧釋迦子upananda sakyaputto比庫披覆!』」
聽完了之後烏巴難達‧釋迦子upananda sakyaputto比庫說:「“Atthāvuso,maṃ te upaṭṭhākā”喔!他們都是我的護持者!」
就這樣,烏巴難達‧釋迦子upananda sakyaputto比庫就在不同的時間到這兩位居士的家,分別問他們說:「“saccaṃ kira maṃ tumhe,āvuso,cīvarehi acchādetukāmātthā”你們是不是要供養袈裟給我披覆啊?」
這兩位居士分別都說:「“Api nayya,evaṃ hoti–‘ayyaṃ upanandaṃ cīvarehi acchādessāmā”是啊!我們曾經說過『想要供養袈裟給烏巴難達‧釋迦子upananda sakyaputto比庫披覆!』」
烏巴難達‧釋迦子upananda sakyaputto比庫分別對他們說:「“Sace kho maṃ tumhe,āvuso,cīvarehi acchādetukāmāttha,evarūpena cīvarena acchādetha,kyāhaṃ tehi acchannopi karissāmi,yānāhaṃ na paribhuñjissāmī”賢友,如果你想供養袈裟給我披覆,那麼你就要供養這樣、那樣的袈裟給我;如果你供養的袈裟我都不想去穿,那麼你供養給我也沒有用!」說完後,烏巴難達‧釋迦子upananda sakyaputto比庫就離去。
後來那兩位居士就在背後批評說:「“mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarehi acchādetuṃ. Kathañhi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī”唉!怎麼這些沙門釋迦子貪求而不知足,我們這些在家人想要獲得(這樣的、那樣的)的衣服都很難,更何況這位烏巴難達‧釋迦子upananda sakyaputto比庫……我都還沒有邀請他,我只是『心想』供養,他就先上門找到我了,居然還對我們想要供養的袈裟使用合購方式(這樣的、那樣的)的命令?」他們這些批評的話就傳到了一些比庫的耳裡,那些比庫當中的少慾知足者就開始批評、責備烏巴難達‧釋迦子upananda sakyaputto比庫說:「‘‘kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’為甚麼具壽烏巴難達‧釋迦子比庫貪得無厭,主動跑到居士家指定好的袈裟?」然後,他們還把這件事情告訴佛陀。
於是佛陀就制定了這樣的一條學處:「“Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti– ‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’ti ; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya–‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha,ubhova santā ekenā’ti,kalyāṇakamyataṃ upādāya,nissaggiyaṃ pācittiya”若兩位非親戚的居士或女居士指定為比庫各別準備衣資:「我們以這些各別的衣資交換各別的袈裟後,我們將送衣給某位比庫披覆。」假如那位比庫事先未受到邀請就前往對袈裟命令:『具壽們,實在很好!你們可以這些各別的衣資兩個合為一,交換如此或如此之袈裟給我披覆。』出於欲求良好者,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。」
第八條學處是:「若非親戚的居士或女居士指定為比庫準備衣資:『以此衣資交換衣後,我將送袈裟給某位比庫披覆。』假如那位比庫事先未受到邀請就前往對袈裟做命令:『具壽,實在很好!請你以此衣資交換如此或如此之袈裟給我披覆。』為了欲求良好者,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。」
而這第九條學處跟第八條學處幾乎是差不多,只是第九條學處的意思是說有兩位或兩家的非親戚居士各別準備衣資:「我準備一件袈裟,你也準備一件袈裟。」他們也是『未被邀請』比庫的,比庫只是被聽聞傳言就去指定說「我要這樣的、這樣的袈裟!」或者說:「居士們,你們把要買兩件袈裟的錢省下,去合購一件質料更好的、昂貴的袈裟給我吧!如果你們供養的質料很差我不會想穿,這樣供養我也沒有用!」
留言列表