1418206321572330.jpg

本品除了最後一篇《大禮敬》(Mahā Namakkāra) 在緬甸較為常見之外,其餘的偈頌則採用斯里蘭卡的傳統。當然,其中有許多偈頌在泰國的傳統中也被普遍的唸誦,如《勝利吉祥偈》 (Jayamaïgala gāthā)、《勝者之壘》(Jinapañcaraü)等。

 

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

禮敬塔等

 

我常禮敬一切安立各處之塔、舍利.大菩提樹,和全部的佛像!

我常禮敬一切安立各處之塔、舍利.大菩提樹,和全部的佛像!

我常禮敬一切安立各處之塔、舍利.大菩提樹,和全部的佛像!

 

禮敬菩提樹

坐在其樹下,戰勝一切敵;導師證一切知,禮敬彼菩提樹!  

此大菩提樹,世間怙主所敬重。

我也禮敬您,禮敬您菩提樹王!

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Cetiyàdi vandanà

Vandāmi cetiyaü sabbaü, sabbañhānesu patiññhitaü, sārīrikadhātu Mahābodhiü,buddharūpaü sakalaü sadā.

Vandāmi cetiyaü sabbaü, sabbañhānesu patiññhitaü, sārīrikadhātu sahābodhiü,buddharūpaü sakalaü sadā.

Vandāmi cetiyaü sabbaü, sabbañhānesu patiññhitaü, sārīrikadhātu Mahābodhiü,buddharūpaü sakalaü sadā.

Bodhi vandanà

Yassa mūle nisinnova, sabbāri vijayaü akā, patto sabbaññutaü satthā, vande taü bodhipādapaü!

Ime ete Mahābodhi, lokanāthena Pūjitā; aham’pi te namassāmi, bodhirājā namatthu te! 

 

Jayamaïgala gàthà

Bāhuü sahassam-abhinimmitasāyudhaü taü, Girimekhalaüuditaghorasasenamāraü, dānādidhammavidhinā jitavā munindo - taütejasā bhavatu me[1] jayamaïgalāni!

Mārātirekam-abhiyujjhita sabbarattiü, ghoraü pan’ālavakam-akkhamathaddhayakkhaü,

khantīsudantavidhinā jitavā munindo - taü tejasā bhavatu me jayamaïgalāni!

Nālāgiriü gajavaraü atimattabhūtaü, dāvaggicakkam-asanīva sudāruõaütaü, mettambu seka vidhinā jitavā munindo - taü tejasā bhavatu me jayamaïgalāni!

Ukkhittakhaggam-atihatthasudāruõaü taü dhāvaütiyojanapathaïgulimālavantaü: iddhībhi saïkhatamano jitavā munindo - taü tejasā bhavatu me jayamaïgalāni!

[1] 如果是祝福他人,則把‘me’(我)改為‘te’(你)。下面的偈頌亦同。

 

 

 

[1] 如果是祝福他人,則把‘me’(我)改為‘te’(你)。下面的偈頌亦同。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()