1418206321572330.jpg

英雄來到勝利之座,戰勝魔羅及魔軍;人中的公牛品嚐四諦的甘露味。

始於丹杭咖拉的二十八位導師、佛陀,所有這些牟尼之主皆住立於你的頭頂。

 

諸佛住立於你頭頂,法在你眼中;一切功德寶庫之僧在你的胸前。

 

阿奴盧塔在心口,沙利子在右邊;袞丹雅在背後,摩嘎藍那在左邊。

 

在你的右耳邊,是阿難和拉胡喇;咖沙巴和馬哈那馬兩位在左耳邊。

 

在髮際的背後,坐著如太陽般燦爛、吉祥具足的牟尼牛王索毗德。

 

名為童子咖沙巴的大仙、妙語者、功德寶庫,恒常安立於你的言語中。

 

本那、指鬘、伍巴離、難達和西瓦離,這五位長老[猶如吉祥]痣出現在你前額。

 

其餘八十位大長老、勝利者、勝者的弟子們,煥發出戒的威光,安立於四肢。

 

前面是《寶經》,右邊是《慈經》,後面是《旌旗頂經》,左邊是《指鬘經》。

 

《蘊、孔雀護衛經》和《阿嗒那帝亞經》,遮蓋住虛空,其餘[諸經]則可稱為壁壘。

 

結合勝者之力,裝備以法的壁壘,你以四種義務,時常安住於正覺者之壘。

 

由風、膽汁等所引發的內外災禍,以無邊的功德力,無餘地走向消失。

 

居住於[此]大地上的勝者之壘中間,願那些人中的大牛王時常保護你!

 

如此作了究竟的善保護,以勝者的威力戰勝災禍;以佛陀的威力摧毀敵軍,生活在正法威力的保護中!

 

如此作了究竟的善保護,以勝者的威力戰勝災禍;以法的威力摧毀敵軍,生活在正法威力的保護中!

 

如此作了究竟的善保護,以勝者的威力戰勝災禍;以僧的威力摧毀敵軍,生活在正法威力的保護中!

 

你被正法的壁壘所圍繞,八位聖者在八方,在此中間有八位怙主,在你上方還有勝者如華蓋般站著。

 

坐在菩提樹下破除了魔軍的導師,站在你的頭上;摩嘎喇那住在左手邊,右邊是沙利子,法住在[你的]胸中間。

從孔雀胎中誕生出來的菩薩,輝耀的世間獨一的怙主,來到[你的]雙足。

一切不祥、災禍與惡兆,一切災難、疾病、災星、非難,一切障礙、危險、惡夢和不如意,以佛陀最上的威力,願皆走向破滅!

 

一切不祥、災禍與惡兆,一切災難、疾病、災星、非難,一切障礙、危險、惡夢和不如意,以法最上的威力,願皆走向破滅!

 

一切不祥、災禍與惡兆,一切災難、疾病、災星、非難,一切障礙、危險、惡夢和不如意,以僧最上的威力,願皆走向破滅!

Puõõo Aïgulimālo ca, Upāli Nanda Sīvalī - therā pañca ime jātā, lalāñe tilakā tava.

Sesāsīti mahātherā, vijitā jinasāvakā, jalantā sīlatejena, aïgamaïgesu saõñhitā.

“Ratanaü” purato āsi, dakkhiõe “Mettasuttakaü”,

“Dhajaggaü” pacchato āsi, vāme “Aïgulimālakaü”.

 

“Khandha Moraparittañ”ca, “Āñānāñiyasuttakaü”, ākāsacchadanaü āsi, sesā pākārasaññitā.

Jināõābalasaüyutte, Dhammapākāralaïkate, vasato te[1] catukiccena, sadāSambuddhapañjare.

Vātapittādisañjātā bāhirajjhattupaddavā, asesā vilayaü yantu, anantaguõatejasā.

Jinapañjaramajjhaññhaü viharantaü mahītale, sadā pālentu tvaü sabbe te mahāpurisāsabhā.

Iccevam-accantakato surakkho, jinānubhāvena jitūpapaddavo, Buddhānubhāvena hatārisaïgho, carāhi saddhammanubhāvapālito!

Iccevam-accantakato surakkho, jinānubhāvena jitūpapaddavo, Dhammānubhāvena hatārisaïgho, carāhi saddhammanubhāvapālito!

 

Iccevam-accantakato surakkho, jinānubhāvena jitūpapaddavo, Saïghānubhāvena hatārisaïgho, carāhi saddhammanubhāvapālito!

 

Saddhammapākāraparikkhitosi, aññhāriyā aññhadisāsu honti, etthantare aññhanāthā bhavanti, uddhaü vitānaü va jinā ñhitāte[2].

 

Bhindanto mārasenaü, tava sirasi ñhito, Bodhim-āruyha Satthā.

Moggallānosi vāme vasati bhujatañe, dakkhiõe Sāriputto,

Dhammo majjhe urasmiü viharati bhavato. mokkhato morayoniü sampatto Bodhisatto, caraõayugagato, bhānu lokekanātho.

 

Sabbāvamaïgalam-upaddava dunnimittaü, sabbītirogagahadosam-asesa nindā, sabbantarāyabhayadussupinaü akantaü - Buddhānubhāvapavarena payātu nāsaü!

 

Sabbāvamaïgalam-upaddava dunnimittaü, sabbītirogagahadosam-asesa nindā, sabbantarāyabhayadussupinaü akantaü - Dhammānubhāvapavarena payātu nāsaü!

 

Sabbāvamaïgalam-upaddava dunnimittaü, sabbītirogagahadosam-asesa nindā, sabbantarāyabhayadussupinaü akantaü - Saïghānubhāvapavarena payātu nāsaü!

 

 

[1] 如果是祝福自己,則把這裡的‘te’(以你)改唸為‘me’(以我)。

[2] 如果是祝福自己,則把這裡的 “te”(你的)改唸為 “me”(我的)。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()