1418206321572330.jpg

本品收錄的是泰國法相應派(Dhammayuttika nikāya)的早晚課誦儀規。

跋嘎瓦是阿拉漢,正自覺者,法是彼跋嘎瓦所善說,彼跋嘎瓦的弟子僧團是善行道者。

我們以這些恭敬的、適當的表示,敬奉彼跋嘎瓦,以及法和僧!

 

薩度!尊者,雖然跋嘎瓦般涅槃已經很久了,但[出於]對後人的悲憫心,為了我們長久的利益和快樂,請接受這恭敬但可憐的供品!

 

 

跋嘎瓦是阿拉漢,正自覺者。

我禮敬佛陀、跋嘎瓦!(一拜)

 

法乃跋嘎瓦所善說。

我禮敬法!(一拜)

 

跋嘎瓦的弟子僧團是善行道者。

我禮敬僧!(一拜)

 

請求

 

我們已皈依了彼跋嘎瓦,[已經出家,認定]彼跋嘎瓦為我們的導師,我們好樂跋嘎瓦之法。

讓我們以這些恭敬來敬奉彼跋嘎瓦,以及正法和弟子僧!

 

現在,讓我們對佛陀、跋嘎瓦作前分的禮敬吧!

 

禮敬彼跋嘎瓦,阿拉漢,正自覺者!

禮敬彼跋嘎瓦,阿拉漢,正自覺者!

禮敬彼跋嘎瓦,阿拉漢,正自覺者!

 

 

現在,讓我們讚頌佛陀吧!

 

那位如來是阿拉漢,正自覺者,明行具足,善至,世間解,無上者,調御丈夫,天人導師,佛陀,跋嘎瓦。他在這有諸天、魔、梵的世間,有沙門、婆羅門、天與人的人界,以自己之智證悟後宣說。

 

 

他所教導之法是初善、中善、後善的,說明有義有文、完全圓滿清淨的梵行。

 

讓我敬奉彼跋嘎瓦!

 

讓我頭面禮敬彼跋嘎瓦! 

 

現在,讓我們讚頌法吧! 

 

那法乃跋嘎瓦所善說,是自見的,無時的,來見的,導向[涅槃]的,智者們可各自證知的。

 

讓我敬奉彼法!讓我頭面禮敬彼法! 

 

現在,讓我們讚頌僧吧! 

 

那跋嘎瓦的弟子僧團是善行道者,跋嘎瓦的弟子僧團是正直行道者,跋嘎瓦的弟子僧團是如理行道者,跋嘎瓦的弟子僧團是正當行道者。也即是四雙八士,此乃跋嘎瓦的弟子僧團,應受供養,應受供奉,應受布施,應受合掌,是世間無上的福田。

 

讓我敬奉彼僧!讓我頭面禮敬彼僧! 

 

現在,讓我們唸誦禮敬三寶偈與說明悚懼事的誦文吧! 

 

佛陀善清淨,悲憫如大海,擁有高貴清淨的智眼,是世間諸惡與隨煩惱的破壞者。

 

我虔誠地禮敬彼佛陀!

導師之法猶如明燈,分為道、果與不死(涅槃),出世間並指明該目標[的道路]。

 

我虔誠地禮敬彼法! 

 

僧團被稱為極上田之善田,已見寂靜、隨善至而覺悟者,已捨斷浮躁的聖者、善慧者。

我虔誠地禮敬彼僧!

如此禮讚了絕對值得敬奉的三事(三寶),以我所造作之功德的威力,願我不再有一切災禍!

 

如來、阿拉漢、正自覺者已出現於此世間,所教導之法,是出離的,寂止的,般涅槃的,導至正覺的,善至所教的。 

 

我們聽聞此法後,如此瞭知:生是苦,老是苦,死是苦,愁、悲、苦、憂、惱是苦,怨憎會是苦,愛別離是苦,所求不得是苦。

 

簡而言之:五取蘊即苦。

 

這即是:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。 

 

為了遍知這些,跋嘎瓦在世時,多次如此教導弟子們,跋嘎瓦也多次對弟子們提起這部分教誡:

 

「色無常,受無常,想無常,諸行無常,識無常;色無我,受無我,想無我,諸行無我,識無我。一切行無常,一切法無我。」

 

我們都陷於生、老、死、愁、悲、苦、憂、惱,為苦所害,為苦所敗。若能瞭知此整個苦蘊的終盡就好!

 

 

(比庫與沙馬內拉誦)

 

雖然彼跋嘎瓦、阿拉漢、正自覺者般涅槃已經很久了,但我們因信心出離俗家而為非家者,依彼跋嘎瓦修行梵行[,完成比庫們之學與生活規則]。願我們的梵行,能導向此整個苦蘊的終盡!

 

 

(其他人誦)

 

雖然跋嘎瓦般涅槃已經很久了,但我們仍皈依他、法和比庫僧。

 

我們盡念、盡力作意、奉行彼跋嘎瓦的教法。願我們的修行,能導向此整個苦蘊的終盡!

 

 

 

 

[1] 泰國傳統的唸誦方式通常會安排一位領誦者帶領大家唸誦。在這篇<早晚課誦>裡,斜體字的經文只由領誦者唸誦。

[2] 女眾唸 tā。

Invocation

 

 

[1]Yamamha kho mayaü bhagavantaü saraõaü gatā,

 

(uddissa pabbajitā) yo no bhagavā satthā, yassa ca mayaü bhagavato dhammaü rocema. Imehi sakkārehi taü bhagavantaü sasaddhammaü sasāvaka-saïghaü abhipūjayāma.

 

 

 

Handa mayaü buddhassa bhagavato pubba-bhāga-namakāraü karoma se:

 

 

 

Namo tassa bhagavato arahato sammāsambuddhassa. (x3)

 

 

 

 

 

Handa mayaü buddhābhithutiü karoma se:

 

 

 

Yo so tathāgato arahaü sammāsambuddho, Vijjācaraõa-sampanno sugato lokavidū, Anuttaro purisa-damma-sārathi satthā deva-manussānaü buddho bhagavā; Yo imaü lokaü sadevakaü samārakaü sabrahmakaü, Sassamaõa-brāhmaõiü pajaü sadeva-manussaü sayaü abhiññā sacchikatvā

 

 

pavedesi. Yo dhammaü desesi ādi-kalyāõaü majjhe-kalyāõaü pariyosāna-kalyāõaü; sātthaü sabyañjanaü kevala-paripuõõaü parisuddhaü brahmacariyaüpakāsesi.

Tam-ahaü bhagavantaü abhipūjayāmi, Tam-ahaü bhagavantaü sirasā namāmi.

 

Handa mayaü dhammābhithutiü karoma se:

 

Yo so svākkhāto bhagavatā dhammo, sandiññhiko, akāliko, ehipassiko, opanayiko, paccattaü veditabbo viññūhi:

Tam-ahaü dhammaü abhipūjayāmi, Tam-ahaü dhammaü sirasā namāmi.

 

Handa mayaü saïghābhithutiü karoma se:

 

Yo so supañipanno bhagavato sāvakasaïgho,

Ujupañipanno bhagavato sāvakasaïgho,

Ñāyapañipanno bhagavato sāvakasaïgho, Sāmīcipañipanno bhagavato sāvakasaïgho, yadidaü cattāri purisayugāni aññha purisapuggalā, esa bhagavato sāvakasaïgho, āhuneyyo pāhuneyyo dakkhiõeyyo añjalikaraõīyo, anuttaraü puññakkhettaü lokassa: 

 

 

 

Tam-ahaü saïghaü abhipūjayāmi, Tam-ahaü saïghaü sirasā namāmi.

 

 

Handa mayaü ratanattayappaõāma-gāthāyo ceva saüvega-vatthu-paridīpaka-pāñhañca bhaõāma se:

 

Buddho susuddho, karuõā-mahaõõavo, Yoccanta-suddhabbara-ñāõa-locano, Lokassa pāpūpakilesa-ghātako:

Vandāmi buddhaü aham-ādarena taü.

 

Dhammo padīpo viya tassa satthuno, Yo maggapākāmata-bhedabhinnako, Lokuttaro yo ca tadattha-dīpano:

Vandāmi dhammaü aham-ādarena taü.

 

Saïgho sukhettābhyatikhetta-saññito, Yo diññha-santo sugatānubodhako, Lolappahīno ariyo sumedhaso:

Vandāmi saïghaü aham-ādarena taü.

 

Iccevam-ekant’abhipūjaneyyakaü,

Vatthuttayaü vandayatābhisaïkhataü,

Puññaü mayā yaü mama sabbupaddavā, Mā hontu ve tassa pabhāva-siddhiyā.

 

Idha tathāgato loke uppanno arahaü sammāsambuddho,

Dhammo ca desito niyyāniko upasamiko parinibbāniko sambodhagāmīsugatappavedito.

 

Mayantaü dhammaü sutvā evaü jānāma -

Jātipi dukkhā, jarāpi dukkhā, maraõampi dukkhaü, Soka-parideva-dukkha-domanassupāyāsāpi dukkhā, Appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yamp’icchaü na labhati tampi dukkhaü,

Saïkhittena pañcupādānakkhandhā dukkhā, Seyyathīdaü: Rūpūpādānakkhandho,

Vedanūpādānakkhandho, Saññūpādānakkhandho, Saïkhārūpādānakkhandho,Viññāõūpādānakkhandho.

 

Yesaü pariññāya, dharamāno so bhagavā, evaü bahulaü sāvake vineti, Evaübhāgā ca panassa bhagavato sāvakesu anusāsanī, Bahulaü pavattati: “Rūpaüaniccaü, Vedanā aniccā, Saññā aniccā, Saïkhārā aniccā, Viññāõaü aniccaü.

Rūpaü anattā, Vedanā anattā, Saññā anattā, Saïkhārā anattā, Viññāõaüanattā.

Sabbe saïkhārā aniccā, Sabbe dhammā anattāti.”

 

Te[2] mayaü, otiõõāmha jātiyā jarā-maraõena, Sokehi paridevehi dukkhehi domanassehi upāyāsehi, Dukkh’otiõõā dukkha-paretā, appeva nām’imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti!

 

(Bhikkhū & sāmaõerā)

Cira-parinibbutampi taü bhagavantaü uddissa arahantaü sammā-sambuddhaü, Saddhā agārasmā anagāriyaü pabbajitā. Tasmiü bhagavati brahmacariyaücarāma, (Bhikkhūnaü sikkhā-sājīva-samāpannā.)

Taü no brahmacariyaü, Imassa kevalassa dukkhakkhandhassa antakiriyāya saüvattatu.

 

(Aññe)

Cira-parinibbutampi taü bhagavantaü saraõaü gatā, Dhammañca bhikkhusaïghañca.

Tassa bhagavato sāsanaü yathāsati yathābalaü manasikaroma, Anupañipajjāma. Sā sā no pañipatti, Imassa kevalassa dukkhakkhandhassa antakiriyāya saüvattatu.

 

Sàyaõha vandanà

Arahaü sammāsambuddho bhagavā.

Buddhaü bhagavantaü abhivādemi.

 

Svākkhāto bhagavatā dhammo.

Dhammaü namassāmi.

 

Supañipanno bhagavato sāvakasaïgho.

Saïghaü namāmi.

Invocation

 

 

Yamamha kho mayaü bhagavantaü saraõaü gatā, (uddissa pabbajitā) yo no bhagavā satthā, yassa ca mayaü bhagavato dhammaü rocema. Imehi sakkārehi taü bhagavantaü sasaddhammaü sasāvaka-saïghaü abhipūjayāma.

 

Handadāni mayantaü bhagavantaü vācāya abhigāyituü pubba-bhāga-namakārañceva buddhānussati-nayañca karoma se:

 

Namo tassa bhagavato arahato sammāsambuddhassa. (x3)

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()