1418206321572330.jpg

一時,跋嘎瓦住在王舍城竹林餵松鼠處。

在那個時候,跋嘎瓦生病、痛苦、重病。

當時,具壽准達來到跋嘎瓦之處。來到之後,禮敬跋嘎瓦,然後坐在一邊。跋嘎瓦對坐在一邊的具壽大准達如此說:「准達,請思念覺支!」

「尊者,有七覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。哪七種呢?

尊者,念覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,擇法覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,精進覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,喜覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,輕安覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,定覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,捨覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。

尊者,有此七覺支已被跋嘎瓦所正說,已修習、多作,導向證智、正覺、涅槃。」

「准達,當然是覺支!准達,當然是覺支!」

 

具壽准達如此說,導師讚同。跋嘎瓦因此病癒,跋嘎瓦的病由此消失。

10.3 Tatiyagilànasuttaü

 

Ekaü samayaü bhagavā rājagahe viharati veëuvane kalandakanivāpe.

Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāëhagilāno.

Atha kho āyasmā Mahācundo yena bhagavā tenupasaïkami; upasaïkamitvābhagavantaü abhivādetvā ekamantaü nisīdi. Ekamantaü nisinnaü kho āyasmantaüMahācundaü bhagavā etadavoca – “pañibhantu taü, Cunda, bojjhaïgā”ti.

“Satt’ime, bhante, bojjhaïgā bhagavatā sammadakkhātā bhāvitā bahulīkatā, abhiññāya sambodhāya nibbānāya saüvattanti. Katame satta?

Satisambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Dhammavicayasambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Vīriyasambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Pītisambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

 

Passaddhisambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Samādhisambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Upekkhāsambojjhaïgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Ime kho, bhante, satta bojjhaïgā bhagavatā sammadakkhātā bhāvitābahulīkatā abhiññāya sambodhāya nibbānāya saüvattantī”ti.

“Taggha Cunda, bojjhaïgā; taggha, Cunda, bojjhaïgā”ti.

Idamavoc’āyasmā Cundo. Samanuñño satthā ahosi. Vuññhahi ca bhagavā tamhāābādhā. Tathāpahīno ca bhagavato so ābādho ahosī’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()