當跋格瓦了迭瓦達答分裂僧團制定了這一條學處:「“Yo pana bhikkhu samaggassa saghassa bhedāya parakkameyya,bhedanasavattanika vā adhikaraa samādāya paggayha tiṭṭheyya,so bhikkhu bhikkhūhi evamassa vacanīyo– ‘māyasmā samaggassa saghassa bhedāya parakkami,bhedanasavattanika vā adhikaraa samādāya paggayha aṭṭhāsi. Sametāyasmā saghena. Samaggo hi sagho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaheyya,so bhikkhu bhikkhūhi yāvatatiya samanubhāsitabbo tassa painissaggāya. Yāvatatiyañce samanubhāsiyamāno ta painissajjeyya, icceta kusala; no ce painissajjeyya,saghādiseso”若比庫致力於分裂和合的僧團或受持、堅持、佇立於導致分裂之事。比庫們應該如此勸告那個比庫:『請具壽比庫不要致力於分裂和合的僧團或受持、堅持、佇立於導致分裂之事。具壽比庫請與比庫僧團和合,和合的僧團確實是歡喜、無爭、同一誦戒、安樂而住的!」

當比庫們如此勸告那位比庫時,若他仍然堅持,比庫們應該乃至第三次地的規勸那個比庫使他放棄。假如在乃至第三次規勸時放棄了,這實在很好。假如不捨棄,桑喀地謝沙Saghādisesakaṇḍa。」

 

這一條學處是講到了如果比庫想要致力於讓和合的僧團分裂,這裡講到的『和合』是指僧團是「同一住處」,他們在「同一界內」進行誦戒,進行自咨,進行甘馬(kamma甘馬。巴利語的音翻譯,意思業、行、造作。專指僧團的表決會議。如果有比庫企圖要讓和合的僧團分成幾個派系,當有比庫知道了之後要勸告那位比庫說:「請不要致力於分裂和合的僧團或者堅持、住立於導致分裂的事情。具壽比庫請與僧團和合,和合的僧團確實是歡喜、無爭、同在一起誦戒又安樂而共住的!」比庫們應該這樣去勸告他。

假如一位比庫知道了有出現想要分裂僧團的比庫,他無論是見到分裂僧團的行為或者是聽到分裂僧團的談話,他都必須去勸告;如果他不去勸告,反而自己犯了惡做,所以每一位比庫都有義務要勸告想讓和合僧團分裂的比庫放棄去分裂僧團。

如果比庫違反學處,將依不同的違反程度而構成七種罪。此七種罪從重到輕程度依順序

一、巴拉基咖(pārājika);

二、桑喀地謝沙(sanghādisesa);

三、土喇吒亞(thullaccaya粗重罪);

四、巴吉帝亞(pācittiya);

五、悔過(Pātidesanīya);

六、惡做(dukkaa),即不好的行

七、惡說(dubbhāsita) 。

 

如果那位比庫堅持要分裂僧團,不放棄的話,就應該把他帶到僧團當中,而僧團比庫們也應該勸他說:「請不要致力於分裂和合的僧團,或者堅持、佇立於導致分裂的事情。具壽比庫請與比庫僧團和合,和合的僧團確實是歡喜、無爭、同在一起誦戒又安樂而共住的!」如果勸他三次,他還是堅持不捨棄的話,那就犯『惡做dukkaa』。

於是僧團就這樣用說明的方式勸告:「請不要致力於分裂和合的僧團,或者堅持、佇立於導致分裂的事情。具壽比庫,請與比庫僧團和合,和合的僧團確實是歡喜、無爭、同在一起誦戒又安樂而共住的!」如果還是不聽的話,就舉行僧團的甘馬kamm和宣讀甘馬kamm文,在宣讀提案的時候,這一位致力於分裂僧團的比庫就犯了『惡做dukkaa』,在宣讀第一次、第二次的時候,這位比庫就犯了兩個『土喇吒亞thullaccaya』,在宣讀第三次,假如他還是不捨棄的話,那就犯『桑喀地謝沙sanghādisesa』。

 

在這一條學處就講到了『導致分裂之事』,怎樣的情況會導致僧團的分裂呢?如果一位比庫提出了十八件觀點、言論的任何一種,就有可能導致僧團分裂,這十八種觀點、言論在《律藏‧破僧篇》裡就這樣記載:

當時『持律第一』的Upāli伍巴離尊者來到跋格瓦的地方,來到了後頂禮跋格瓦,然後就問跋格瓦這樣說:「跋格瓦,所謂的破僧、破僧,怎麼樣才是『僧團分裂』呢?」

於是佛陀就回答說:「伍巴離Upāli,在此比庫把『非法』說成『法』;『法』說成『非法』;『非律』說成『律』;『律』說成『非律』;『非如來所說所言』說成『如來所說所言』;『如來所說所言』說成『非如來所說所言』;『非如來所行』說成『非如來所行』;『如來所行』說成『非如來所行』;『非如來所制』說成『如來所制』;『如來所制』說成『非如來所制』;『無罪』說成『罪』;『罪』說成『無罪』;『輕罪』說成『重罪』;『重罪』說成『輕罪』;『有疑罪』說成『無疑罪』;『無疑罪』說成『有疑罪』;『粗罪』說成『非粗罪』;『粗罪』說成『非粗罪』,他們以這十八種事,拉攏、說明不一起做誦戒,不一起做自咨,不一起做僧甘馬。伍巴離Upāli,這樣才是『僧團分裂』。」

所以佛陀在這裡說明了,假如一個比庫他集結了一些同黨,然後把『非法』說成『法』:例如:說那些不是佛陀教導的觀點,不是佛陀宣告的經典,他們說是佛陀所教導的。

把『法』說成『非法』,例如說:四聖諦去掉了一諦,剩下三聖諦。用這樣十八種事的任何一種,把它進行拉攏其他比庫並且向他們說明內容,於是在一個僧團裡面,他們就不跟其他的比庫一起誦戒、自咨、僧甘馬kamma,佛陀說這樣才是僧團的分裂。所以僧團的分裂就是提出了一些導致分裂的事情,也就是說它主要是標新立異把「非佛陀所說的」說成是「佛陀所說的」,然後叫人們接受,特別是那些新學的、剛出家的比庫,讓他們不能明辨是非,混淆視聽,只要達到一定數量的人數,他們就不一起做甘馬kamma。 

 

但是我們也要知道,分裂僧團和僧團之間的爭論也是有區別的。在律藏裡面,同樣的伍巴離Upāli尊者就這樣問佛陀:「“sagharāji sagharājīti,bhante,vuccati. Kittāvatā nu kho,bhante,sagharāji hoti,no ca saghabhedo? Kittāvatā ca pana sagharāji ceva hoti saghabhedo cā?” 尊者,所謂『僧爭』、『破僧』,怎麼樣才只是『僧爭』而非破僧?怎麼樣既是破僧也是『僧爭』呢?」sagharāji也就是僧團的意見不合。僧團之間的意見不合不一定等於是僧團分裂;但是有一些事是僧團既意見不合又導致分裂的。那麼於是佛陀就這樣定義甚麼是僧團的意見不合,佛陀說:「“Ekato,upāli,eko hoti,ekato dve,catuttho anussāveti,salāka gāheti–‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti. Evampi kho,upāli,sagharāji hoti,no ca saghabhedo. Ekato,upāli,dve honti,ekato dve,pañcamo anussāveti,salāka gāheti–‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti. Evampi kho, upāli,sagharāji hoti,no ca saghabhedo. Ekato,upāli,dve honti,ekato tayo,chaṭṭho anussāveti,salāka gāheti–‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti. Evampi kho,upāli,sagharāji hoti,no ca saghabhedo . Ekato,upāli,tayo honti,ekato tayo,sattamo anussāveti,salāka gāheti–‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti. Evampi kho,upāli,sagharāji hoti,no ca saghabhedo. Ekato,upāli,tayo honti,ekato cattāro,aṭṭhamo anussāveti,salāka gāheti –‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti. Evampi kho,upāli,sagharāji hoti,no ca saghabhedo. Ekato,upāli,cattāro honti,ekato cattāro,navamo anussāveti,salāka gāheti–‘aya dhammo,aya vinayo,ida satthusāsana,ima gahatha,ima rocethā’ti . Eva kho, upāli,sagharāji ceva hoti saghabhedo ca. Navanna vā,upāli,atirekanavanna vā sagharāji ceva hoti saghabhedo ca. Na kho,upāli,bhikkhunī sagha bhindati,api ca bhedāya parakkamati,na sikkhamānā sagha bhindatipe na sāmaero sagha bhindati,na sāmaerī sagha bhindati,na upāsako sagha bhindati,na upāsikā sagha bhindati,api ca bhedāya parakkamati. Bhikkhu kho,upāli,pakatatto,samānasavāsako,samānasīmāya hito,sagha bhindatī”伍巴離Upāli,一方有一位比庫,另外一方有兩位比庫,第四人就宣告這樣說:『這是法、這是律,這是導師的教導,請拿這個,請同意這個!』伍巴離Upāli,這只是僧爭,不是破僧。

 

伍巴離Upāli,一方有兩位比庫,另外一方有兩位比庫,第五人就宣告這樣說:『這是法、這是律,這是導師的教導,請拿這個,請同意這個!』伍巴離Upāli,這只是僧爭,不是破僧。

 

伍巴離Upāli,一方有三位比庫,另外一方有四位比庫,第八人就宣告這樣說:『這是法、這是律,這是導師的教導,請拿這個,請同意這個!』伍巴離Upāli,這還只是僧爭,不是破僧。

 

如何才是破僧呢?伍巴離Upāli,一方有四位比庫,另外一方有四位比庫,第九人就宣告這樣說:『這是法、這是律,這是導師的教導,請拿這個,請同意這個!』伍巴離Upāli,這樣既是僧爭,又是破僧。

伍巴離Upāli,九人或超過九人既是僧爭,又是破僧。伍巴離Upāli,比庫尼不能分裂僧團或致力於導致分裂;在學尼、沙馬內拉、沙馬內莉、男居士、女居士都不能分裂僧團或致力於導致分裂。伍巴離Upāli,合格比庫處於同一住處,同一界內才能分裂僧團。」

 

一方有四位比庫,這構成是一個僧團了;另外一方又是四個了,所以另外一方也是一個僧團。兩個僧團在同一界,同一個sīma界場(sīmā界場。共住在一所寺院或某一區域內的僧團了舉行誦戒、授具足戒、入雨安居、自恣等甘馬kamma而設立的特定場所或建築物。若是陸地上的界場,必須以石塊等標明界相,稱結界。)裡面分兩派的合格比庫們,他們是如律的比庫,而不是被舉罪、驅逐的比庫,他們處於同一住處,他們原本是一起誦戒的,原本在同一個界場做僧甘馬kamma的,結果分成兩派,這樣才造成了僧團的分裂。

 

因此,構成僧團的分裂有四項因素:第一,是致力於分裂;第二,是通過如法的甘馬kamma規勸;第三,甘馬結束;第四,不放棄。

 

有了分裂僧團的概念,再來講桑咖地謝沙Sanghadisesa第十一條的追隨分裂僧團學處:也就是成為破僧追隨者的故事。它跟前面一個學處是同一件事情,由於是不同的人發生而已。

當時,佛陀、跋格瓦還是住在Rājagaha王舍城的veuvane kalandakanivāpe竹園嘎蘭達餵松鼠處。

那個時候Devadatta迭瓦達答企圖分裂僧團,有很多的比庫勸告迭瓦達答Devadatta,譴責迭瓦達答Devadatta的時候,他們就這樣批評說:「“adhammavādī devadatto,avinayavādī devadatto. Kathañhi nāma devadatto saghabhedāya parakkamissati cakkabhedāyā”迭瓦達答Devadatta是非法說者,是非律說法,甚麼迭瓦達答Devadatta企圖要分裂僧團呢?」

當他們這樣說之後,迭瓦達答Devadatta的比庫同夥們Kokālika果咖離比庫、Koamorakatissa比庫、Khaṇḍadeviyāputta戡妲皇后之子比庫、Samuddadatta比庫就這樣對他們說:「“māyasmanto eva avacuttha.Dhammavādī devadatto,vinayavādī devadatto. Amhākañca devadatto chandañca ruciñca ādāya voharati jānāti no bhāsati amhākapeta khamatī”迭瓦達答Devadatta他並不是非法說者、非律說者,他是根據我們人們的喜好來說的……」就這樣支持迭瓦達答Devadatta的所作所為。 

於是這些少慾的比庫們就指責說:「“kathañhi nāma bhikkhū devadattassa saghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā甚麼你們要支持、跟隨迭瓦達答Devadatta比庫分裂僧團呢?」 

他們就把這件事情告訴跋格瓦,於是跋格瓦就把這幾個人叫過來問:「“sacca kira,bhikkhave,bhikkhū devadattassa saghabhedāya parakkamantassa anuvattakā honti vaggavādakā”諸比庫,聽說你們支持、追隨迭瓦達答Devadatta分裂僧團的行?」

「“Sacca,bhagavā”是的,跋格瓦。」

佛陀問清楚了之後就喝斥了他們:「“kathañhi nāma te,bhikkhave,moghapurisā devadattassa saghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā ! Neta,bhikkhave,appasannāna vā pasādāyape evañca pana, bhikkhave,ima sikkhāpada uddiseyyātha……

喝斥了之後,跋格瓦就這樣的制定了一條學處:「“Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā. Te eva vadeyyu– ‘māyasmanto eta bhikkhu kiñci avacuttha. Dhammavādī ceso bhikkhu,vinayavādī ceso bhikkhu. Amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampeta khamatī’ti,te bhikkhū bhikkhūhi evamassu vacanīyā–‘māyasmanto eva avacuttha,na ceso bhikkhu dhammavādī,na ceso bhikkhu vinayavādī,māyasmantānampi saghabhedo ruccittha,sametāyasmantāna saghena,samaggo hi sagho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaheyyu,te bhikkhū bhikkhūhi yāvatatiya samanubhāsitabbā tassa painissaggāya. Yāvatatiyañce samanubhāsiyamānā ta painissajjeyyu,icceta kusala,no ce painissajjeyyu, saghādiseso”有比庫是那個比庫的追隨者,說別眾者,一位、兩位或三位,若他們如此說:『具壽比庫們,請不要說那位比庫的任何事情。那位比庫是法說者,那位比庫是律說者,那位比庫拿我們所欲和所喜樂而說,他知道我們而說,那是我們所確認的。』

比庫們應該如此勸告那些比庫:『請具壽們不要如此說,那個比庫不是法說者,那個比庫也不是律說者。具壽比庫們,不要喜歡分裂僧團。具壽比庫們,請與比庫僧團和合,和合的比庫僧團確實是歡喜、無爭、同一誦(戒)、安樂而住的!』

當比庫們如此勸告那些比庫時,若他們仍然堅持,比庫們應乃至第三次的規勸那些比庫使他們放棄。假如在乃至第三次勸戒時放棄了,這實在很好。假如不放棄,桑喀地謝沙Saghādisesakaṇḍa

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()