後來又有六眾比庫Chabbaggiyā bhikkhū,到了一處在野外的染衣坊,看到那裡有很多染好的布和衣服,他們就偷了那些布和衣服。 

到了寺院以後,六眾比庫habbaggiyā bhikkhū就把那些衣服分給其他的比庫。其他的比庫就對他們說:“mahāpuññattha tumhe,āvuso. Bahu tumhāka cīvara uppanna. ”賢友啊!你們真的很大的福報、很大的功德啊!你們可以獲得那麼多的衣服! 

這六眾比庫Chabbaggiyā bhikkhū就說:“Kuto āvuso,amhāka puñña,idāni maya rajakattharaa gantvā rajakabhaṇḍika avaharimhā.”我們哪裡是有甚麼功德、有甚麼福報,這些是我們從那些染衣人的染坊拿過來的。

那些比庫就說:“Nanu,āvuso,bhagavatā sikkhāpada paññatta. Kissa tumhe,āvuso,rajakabhaṇḍika avaharitthā. ”那麼賢友,跋格瓦不是已經制定了學處了嗎?甚麼你們還要去偷拿那些染衣人的衣服呢? 

六眾比庫Chabbaggiyā bhikkhū他們說:“Saccaāvuso,bhagavatā sikkhāpada paññatta. Tañca kho gāme,no araññe. ”賢友,跋格瓦的確已經制定了學處,但是那是對於在有王法的城鎮裡、在村莊裡面說的,他並不是針對在野外、在那些林野裡面說的。 

那些比庫聽了後就指責、批評了六眾比庫Chabbaggiyā bhikkhū說:“你們怎麼可以這麼做?這是非相應行、非隨順行、非沙門行!……Nanu,āvuso,tatheveta hoti. Ananucchavikaāvuso,ananulomika appatirūpa assāmaaka akappiya akaraīya. Kathañhi nāma tumhe,āvuso,rajakabhaṇḍika avaharissatha! Netaāvuso, appasannāna vā pasādāya pasannāna vā bhiyyobhāvāya; athakhvetaāvuso,appasannānañceva appasādāya pasannānañca ekaccāna aññathattāyā”指責了之後就把這件事報告了佛陀。

佛陀就因為這件事情,召集了比庫僧團,然後又把那六眾比庫Chabbaggiyā bhikkhū叫過來,就問他們說:“sacca kira tumhe,bhikkhave,rajakattharaa gantvā rajakabhaṇḍika avaharitthā. 這件事情是不是真的?

Sacca,bhagavā. ” 是真的,跋格瓦。

佛陀就把他們喝斥了一頓:“ananucchavika,moghapurisā,ananulomika appairūpa assāmaaka akappiya akaraīya. Kathañhi nāma tumhe,moghapurisā,rajakabhaṇḍika avaharissatha! Neta,moghapurisā,appasannāna vā pasādāya pasannāna vā bhiyyobhāvāya; atha khveta,moghapurisā,appasannānañceva appasādāya pasannānañca ekaccāna aññathattāyā” 

然後佛陀就制定了這樣的一條學處:“Yo pana bhikkhu gāmā vā araññā vā adinna theyyasakhāta ādiyeyya,yathārūpe adinnādāne rājāno cora gahetvā haneyyu vā bandheyyu vā pabbājeyyu vā–‘corosi bālosi mūhosi thenosī ti’, tathārūpa bhikkhu adinna ādiyamāno ayampi pārājiko hoti asavāso. ”若比庫,在村落或野外,以偷竊心不與而取,猶如在不與取時,諸王抓住竊賊後可能打殺、捆綁或驅逐‘你是小偷、你是愚者、你是癡者、你是竊賊!’同樣的,比庫不與而取,這也是巴拉基咖pàràjika,不共住。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()