這是跋格瓦所制定的第一條學處。我們在閱讀律藏vinaya piaka的時候,我們會發現到整部律藏vinaya piaka,它都好像是一本故事書一樣。因為跋格瓦每次制定一條學處都會有一定的因緣,我們在講到的『學處的制定因緣』的時候會發現:『跋格瓦不會無緣無故的制定學處。』

除了八尊重法aṭṭha garudhamma(八敬法)之外,其他的都是發生了一件甚麼事情,出現了一個甚麼問題,然後這件事情傳到了佛陀那裡,佛陀知道了之後就制定了相應的學處。我們今天晚上將要講的pārājika dhammā的第一條學處『methuna dhamma淫慾法』,也是它有一個很長的故事,我們今天晚上就是以講故事主。 

 

在佛陀在世的時候,Vajjī瓦基國首都韋沙離城Vesālī附近有一座村莊,名字叫做咖蘭達Kalandagāma。那個時候有一位叫做蘇定那 Sudinna kalandaputta的咖蘭達子,他是當時在那一個村莊的長者兒子。 

有一次,蘇定那咖蘭達子Sudinna kalandaputta和他的很多同伴一起到韋沙離Vesālī城去辦事。他到了韋沙離Vesālī城的那個時候,正好我們的果德瑪佛陀也是來到韋沙離Vesālī城,住在馬哈瓦那Mahā vana,也就是住在大林Mahā vana的重閣講堂Kūāgārasālā

蘇定那咖蘭達子Sudinna kalandaputta他見到了跋格瓦在那裡說法,於是也前去聽聞佛法。他聽了佛法之後他就想:「“yathā yathā kho aha bhagavatā dhamma desita ājānāmi,nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu; yanūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyya”我所瞭解跋格瓦親授,所聽聞的法,我能這樣察覺到的:如果我繼續住在家裡,過著世俗的生活的話,還想要以修行來獲得圓滿無缺的清淨無垢,猶如打磨後的螺貝一樣的梵行生活,那是不可能的事情。就讓我剃除鬚髮著袈裟衣,出離俗家而成無家者,成出家人吧!」當他這樣想了之後,那個時候很多的信眾聽了佛陀說法後,紛紛頂禮了佛陀就一一離開。 

這個時候,蘇定那咖蘭達子Sudinna kalandaputta他就等大家都離開了之後,就一個人去到了跋格瓦的面前,到了之後就頂禮跋格瓦坐在一旁。坐在一旁之後,他就對跋格瓦這樣說:「“yathā yathāha,bhante,bhagavatā dhamma desita ājānāmi,nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu; icchāmaha,bhante,kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Pabbājetu ma bhagavā”尊者啊!您所開示的法,我是這樣子理解的:住在家裡想要過著修行圓滿無缺,完全無垢猶如螺貝一樣梵行生活,那是不可能的。尊者,我想剃除鬚髮披著袈裟,從家庭出家而成出家者!」

佛陀聽了之後就說:「“Anuññātosi pana tva,suddinna,mātāpitūhi agārasmā anagāriya pabbajjāyā”蘇定那Sudinna,你如果想要出家成為無家的出家人,那你的父母是不是允許呢?」

蘇定那咖蘭達子Sudinna kalandaputta就回答說:「“Na kho aha,bhante,anuññāto mātāpitūhi agārasmā anagāriya pabbajjāyā”尊者啊!我想出家成無家者,但是還沒有通過父母的同意。」

佛陀就說:「“Na kho,sudinna,tathāgatā ananuññāta mātāpitūhi putta pabbājentī”蘇定那sudinna,如來不會接受『父母不同意子女的梵行』的人出家。」

蘇定那咖蘭達子Sudinna kalandaputta說:「“Soha,bhante,tathā karissāmi yathā ma mātāpitaro anujānissanti agārasmā anagāriya pabbajjāyā”好的,尊者,我就去徵詢我的父母同意,我父母同意之後我就會來出家!」

於是,蘇定那咖蘭達子Sudinna kalandaputta在韋沙離Vesālī城把事情辦完了之後就回到了咖蘭達kalanda村,請求父母的同意。

他就把他聽聞佛法的事情告訴了父母,然後他也把他自己想出家的意願告訴了父母。他的父母聽了之後就說:「“tva khosi,tāta sudinna,amhāka ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tva,tāta sudinna,kiñci dukkhassa jānāsi. Maraenapi maya te akāmakā vinā bhavissāma,ki pana maya ta jīvanta anujānissāma agārasmā anagāriya pabbajjāyā”哎呀!我親愛的兒子啊!你確實是我們所寵愛的獨子,你現在生活很好、很幸福。蘇定那Sudinna,你從來都不知道苦是甚麼東西。我們寧可看見你死,我們都不忍心離開你,更何況會讓你去出家呢?」

蘇定那咖蘭達子Sudinna kalandaputta再三的向他的父母親請求,但是他的父母還是不同意。不同意那怎麼辦呢?於是他直接就躺在地上就說:「“na ma mātāpitaro anujānanti agārasmā anagāriya pabbajjāyā”我就躺在這裡!如果不能出家,我就餓死在這裡!」從那個時候開始,蘇定那咖蘭達子Sudinna kalandaputta就在那一天甚麼東西也不吃,第二天甚麼東西也不吃,第三天甚麼東西也不吃,第四天、第五天、第六天……甚麼東西都不吃,他的父母就開始急了,他的父母說:「“tva khosi,tāta sudinna,amhāka ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tva,tāta sudinna, kiñci dukkhassa jānāsi. Maraenapi maya te akāmakā vinā bhavissāma,ki pana maya ta jīvanta anujānissāma agārasmā anagāriya pabbajjāya Uṭṭhehi,tāta sudinna,bhuñja ca piva ca paricārehi ca,bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na ta maya anujānāma agārasmā anagāriya pabbajjāyā”蘇定那Sudinna啊!你從小時候,我們就很疼愛你寵愛你,你也一直都被幸福快樂所圍繞著,你從來都不知道苦是甚麼東西……你起來吧!你起來吃一點吧!你仍然可以一邊享受家裡各種各樣的舒適和快樂,我們還是不會同意你出家的。」蘇定那咖蘭達子Sudinna kalandaputta聽完後還是一樣絲毫不動躺在那裡。

蘇迪納嘎蘭達子Sudinna kalandaputta的朋友也趕到那裡對他說:「蘇定那Sudinna,你父母很疼愛你,你也是從小就養尊處優,在幸福快樂當中生活,你從來就都不知道甚麼叫做苦。現在你如果要出家,你的父母會很痛苦,你的父母寧死都不願意見到你離去,他們怎麼會讓你出家呢?你起來吧!你就吃一點東西吧!」蘇定那咖蘭達子Sudinna kalandaputta還是回答都不回答,還是保持沉默就在那裡躺著。 

蘇定那Sudinna的朋友見到也沒辦法說服他,就到了他的父母那裡跟他的父母說:「“ammatātā,eso sudinno anantarahitāya bhūmiyā nipanno– ‘idheva me maraa bhavissati pabbajjā vā’ti. Sace tumhe sudinna nānujānissatha agārasmā anagāriya pabbajjāya,tattheva maraa āgamissati. Sace pana tumhe sudinna anujānissatha agārasmā anagāriya pabbajjāya,pabbajitampi na dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriya pabbajjāya,kā tassa aññā gati bhavissati,idheva paccāgamissati. Anujānātha sudinna agārasmā anagāriya pabbajjāyā”看來他的心意是很堅定的,他的意思是『除非我出家,否則我就要死在這裡。』如果你們不讓他出家的話,他一定會餓死在那裡;如果你們同意他出家,他出家之後還是可以見到他的嘛!如果蘇定那Sudinna日後不喜歡出家,他對出家的生活感到厭煩了,他受不了苦的時候還是可以回來。他沒得選擇,那個時候他還是會呼救回來,你們就暫時答應讓他出家吧!至少還能保住一條命……」

他的父母很無奈的說:「“Anujānāma,tātā,sudinna agārasmā anagāriya pabbajjāyā”好吧!我們就同意讓他出家吧!」

蘇定那Sudinna的朋友聽完,就到蘇定那Sudinna躺著的地方說:「“uṭṭhehi,samma sudinna,anuññātosi mātāpitūhi agārasmā anagāriya pabbajjāyā”起來吧!你的父母同意你出家了!」他一聽到了之後就很高興,然後就起來了開始吃東西。 

 

等到他恢復體力之後就去到了佛陀那裡,頂禮了跋格瓦之後就坐在一旁,蘇定那咖蘭達子Sudinna kalandaputta就告訴佛陀說:「“anuññāto [anuññātomhi (sī. syā.)] aha,bhante,mātāpitūhi agārasmā anagāriya pabbajjāya. Pabbājetu ma bhagavā”尊者啊!我的父母已經同意我出家了!請接受我出家吧!」就這樣,蘇定那咖蘭達子Sudinna kalandaputta就在跋格瓦的座下出家、達上。他在達上不久,蘇定那Sudinna比庫就開始禪修用功精進,他還持『頭陀行』,他就住在野外,住在森林裡面。而且經常托缽,穿著糞掃衣依序乞食,那個時候他就住在瓦基Vajjī國的附近。 

 

後來瓦基Vajjī國有一次發生了饑荒,很多人都沒飯吃。作比庫來說也很難托到缽,於是他就想:「“etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā,na sukarā uñchena paggahena yāpetu. Bahū kho pana me vesāliya ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraā pahūtadhanadhaññā. Yanūnāha ñātī upanissāya vihareyya! Ñātī ma [ñātakāpi ma (syā.)] nissāya dānāni dassanti puññāni karissanti,bhikkhū ca lābha lacchanti,ahañca piṇḍakena na kilamissāmī”在韋沙離Vesālī城,我有很多的俗家親戚,他們很有錢,而且物資也很豐富。如果我現在回去,到我俗家的親戚那邊去,我也可以讓他們供養我,讓他們做福德,而且也可以間接讓其他比庫獲得供養。我也不用因經常去托缽托不到食物而感到肚子餓,然後又很疲勞。」

就這樣,蘇定那Sudinna比庫就把住處收拾,把缽和衣拿了就向韋沙離Vesālī城的地方出發。然後,慢慢的到了韋沙離Vesālī城的大林重閣講堂Mahā vana Kūāgārasālā,蘇定那Sudinna比庫的那些親戚朋友聽了就傳言:「“sudinno kira kalandaputto vesāli anuppatto”喔!現在蘇定那咖蘭達子Sudinna kalandaputta已經到了韋沙離Vesālī城!」他們就拿了很多的食物去供養,而蘇定那Sudinna比庫也把這些食物都分給其他的那些比庫,他仍然是每天早上按照往常一樣把下衣穿好,拿了上衣和缽,然後進入了咖蘭達Kalandagāma村一戶一戶的去托缽。 

那個時候,他的家人還不知道他回來了。就在一天早上,蘇定那Sudinna比庫俗家裡的一位女僕,就出門把昨天晚上所剩下的那些粥準備要倒掉。那個時候,蘇定那Sudinna比庫看到了就這樣說:「“sace ta, bhagini,chaḍḍanīyadhamma,idha me patte ākirā”阿妹啊!如果你要把這些剩菜剩飯倒掉的話,妳就倒在我的缽裡吧!」那個女僕於是就把她準備倒掉的殘粥剩菜就倒在他的缽裡,在倒在缽裡的時候,她就從他的手足跟臉中,她就發現:「“yaggheyye,jāneyyāsi,ayyaputto sudinno anuppatto” 咦!原來他就是我們家以前的少爺……」

於是這個僕人就急著的跑到蘇定那Sudinna比庫的母親那裡,她說:「“atthi nāma,tāta sudinna,ābhidosika kummāsa paribhuñjissasi! Nanu nāma,tāta sudinna,saka geha gantabba”主人啊!我們家的少爺蘇定那Sudinna少爺回來啦!」蘇定那Sudinna比庫的母親聽了很高興就說:「喔!如果妳說的是真的,我可以去除妳婢女的身份了!」

 

那個時候,蘇定那Sudinna比庫已經托完了缽,即使是昨天晚上所剩且準備倒掉的,他也覺得很滿足。就找了一處牆角下,就坐在那裡吃他原來俗家所要倒掉的那些剩粥。正好在那個時候,他的父親在外地辦完了事情回來咖蘭達Kalandagāma村,他一看到蘇定那尊者坐在牆角下在吃昨天晚上剩下的粥,就到比庫面前說:「蘇定那Sudinna啊!你怎麼會有可能吃昨天晚上剩下的粥呢?你怎麼不回去我們的家裡吃飯呢?」

蘇定那Sudinna比庫說:「“Ala,gahapati,kata me ajja bhattakicca”居士啊!我已經去過你的家,所以我從那裡獲得了這些粥。」

當時他就抓住蘇定那Sudinna比庫的手臂就說:「“ehi,tāta sudinna,ghara gamissāmā”我們回去,走。」

於是蘇定那Sudinna比庫就被帶往回到自己原本的俗家中,坐在準備好的座位上。這個時候,蘇定那Sudinna比庫的父親就端了很多食物:「唉!吃吃吃!」

蘇定那Sudinna比庫回答說:「不用了,居士…我今天已經獲得了我的食物了。」

蘇定那Sudinna比庫的父親說:「那這樣吧!如果是這樣,……明天!明天我想供養你,請你明天來應供。」

蘇定那Sudinna比庫就保持默然,表示答應,然後就從座位起來離開了。

到了第二天很早的時候,蘇定那Sudinna比庫的母親就起來,然後把他的房間的地板清理好,然後就把黃金塊堆成一堆,把金幣堆成一堆。她堆起來的程度有多高呢?從這一邊站著一位正常體型的男人,她從這一邊看不到金幣堆的那一邊,你說這一堆有多高?比人都還高的黃金堆跟一座金幣堆!她堆好之後,就用布把這兩堆都全部蓋住,然後周圍用帳幕搭起帳棚,然後把蘇定那Sudinna比庫的座位安排在中間,就想怎麼樣想引誘他還俗。

然後她又跟蘇定那Sudinna比庫以前的前妻說:「唉!妳趕快!妳趕快打扮到以前蘇定那Sudinna很喜歡妳的那一種裝扮!髮飾啊、香水啊,妳都是按照以前妳最能夠吸引蘇定那Sudinna的樣子,妳現在去打扮!」蘇定那Sudinna比庫的母親就交代他的前妻這樣做。

當一切都準備好了之後,由於蘇定那Sudinna比庫已經答應好了要應供,第二天早上他穿好下衣,拿了上衣和缽就來到了蘇定那Sudinna比庫的父親家。到了之後就坐在準好的座位上。

蘇定那Sudinna比庫的父親就來到他的面前,然後就把布蓋住黃金堆打開,然後就對他說:「我親愛的孩子啊!這些是你母親陪嫁的財產;其他的還有你的阿公和你的父親的財產沒有搬出來。孩子啊!如果你還俗的話,這些財產都是你的。你看!這些財產如果佈施,如果拿去供養,可以修多大的福德啊!是不是?你想要去享受就去享受,你想要去做功德就做功德!」

蘇定那Sudinna比庫就說:「居士啊!我並不是說我是不得已才出家,我確實很喜歡修梵行,我很喜歡出家的生活。」

於是第二次,蘇定那Sudinna比庫的父親說出勸話之後,蘇定那Sudinna比庫還是這樣拒絕;第三次蘇定那Sudinna比庫的父親說出另一番勸告之後,蘇定那Sudinna比庫還是這樣拒絕。「這些只是你母親陪嫁的財產,你的爺爺還有很多財產,你老爸還有很多財產,都還沒有拿出來咧!你將來可以一邊善佈施一邊享受貴族般的生活,多好啊!」

蘇定那Sudinna比庫就說:「居士啊!如果你不生氣的話,我想告訴你一句話。」

蘇定那Sudinna比庫的父親說:「好!那你說吧!」「你現在聘請人去準備一個很大的麻布袋,然後把這些值錢的東西全部裝到麻布袋裡,然後用車載,倒到河裡。」

蘇定那Sudinna比庫的父親就問:「甚麼呢?」

蘇定那Sudinna比庫就說:「居士啊!只要有了這些東西,你的心就會害怕,你的心就不自在,你的心就唯有恐懼。你就會這個東西失去而擔心;沒有了這些東西,你就不會有這些過失。」他的父親聽了很不高興說:「孩子,你怎麼會說出這樣的話呢?」

一招不行又來一招。他的父親就叫他以前的妻子過來了就說:「唉!這是你出家以前的老婆,你可以跟她說說話吧?」

於是蘇定那Sudinna比庫的出家前妻就來到了面前,然後就抓住了蘇定那Sudinna比庫的兩腳說:「哎呦!我的老公啊!你現在修梵行了,那些天女到底長得怎麼樣啊?」

蘇定那Sudinna比庫就說:「阿妹啊!我並不是為了天女而修行的。」

他的前妻一聽:「啊!我以前深愛的人居然叫我『阿妹』?居然變得那麼生疏了,……」她當時就胸口一悶暈倒在地。

這個時候,蘇定那Sudinna比庫就跟他的父親說:「你是不是要來供養的啊?如果是要來供養的話,你就供養吧!不要老是在那邊搞那麼多花招……」

就這麼樣折騰了一番,於是他的父母就不得不把那些食物端過來,就親手把那些很好吃,各種美味的主食、軟食全部都供養給蘇定那Sudinna比庫讓他吃飽。 

蘇定那比Sudinna庫的母親在他吃飽之後就說:「孩子啊!我們家確實錢財太多了......有這麼多的黃金、白銀跟家產、僕人……等等。如果你還俗的話這些其實都是你的,你既可以享受快樂,又可以拿去做佈施、供養,讓別人快樂,請你還俗吧!」

蘇定那Sudinna比庫聽完母親這樣勸了後就回答說:「我並不是走投無路才選擇出家的,我也不是因日子過不去,我的確很喜歡出家的生活。」他的母親看到無法說服兒子就接著說:「那我們現在這些家產啊都是祖先留下來的,你也算是一脈單傳的香火,將來我們咖蘭達kalanda家族就剩下你這個男丁。按照國法,如果一個家族裡沒有子祠可以繼承,那麼所有財產要全部充公。既然這些你不要,至少你也要留下種子來繼承吧?要不然等到我們兩老百年去世了之後,我們的財產都要被離車國王沒收了……」

蘇定那Sudinna比庫明白了這樣的請求就說:「喔!這個我還是可以做到。」

他的母親就問說:「你住在哪裡?」「我住在馬哈瓦那Mahā vana的北方森林裡。」

這樣說完了,蘇定那Sudinna比庫就從座位起來了。那個時候,蘇定那Sudinna比庫的母親就對他出家以前的前妻說:「唉!妳現在準備一下!就在妳可以受孕的受孕期時候,告訴我一下。」前妻說:「好的。」

於是蘇定那Sudinna比庫的前妻就到了受孕期的時候,就告訴蘇定那Sudinna比庫的母親說:「我現在是受孕期了。」

然後,蘇定那Sudinna比庫的母親就說:「那這樣的話,妳趕快妳打扮到以前蘇定那Sudinna很喜歡妳的那種裝扮!」

當他的前妻打扮好了之後,他的母親就和她來到了馬哈瓦那Mahā vana森林處,蘇迪納Sudinna比庫的地方,然後就對蘇定那Sudinna比庫說:「“ida,tāta sudinna,kula aḍḍha mahaddhana mahābhoga pahūtajātarūparajata pahūtavittūpakaraa pahūtadhanadhañña. Tena hi,tāta sudinna,bījakampi dehi mā no aputtaka sāpateyya licchavayo atiharāpesu”孩子啊!我們家有這麼多的黃金、白銀、家產、僕人,那請你給我們咖蘭達kalanda家族留個種吧!如果有留下種的話,至少我們將來死去之後,家產不會被國法充公,給國王沒收了。」

由於當時佛陀還沒有制定任何一條學處,蘇定那Sudinna比庫跟他的前妻就在馬哈瓦那Mahā vana森林裡進行了性行,進行了三次性行。就這樣,他的出家前妻就開始有了胎兒,受孕了。 

 

當他做了性行這件事情的時候,地居天的眾神就在呼喊著:「“nirabbudo vata,bho,bhikkhusagho nirādīnavo; sudinnena kalandaputtena abbuda uppāditaādīnavo uppādito”啊!沒有污穢、沒有過失的僧眾,現在由蘇定那咖蘭達子Sudinna kalandaputta已經產生了污穢、產生了過失!」

聽到了地居天的眾神呼喊,然後四王天天眾、三十三天天眾等等,祂們也開始一直呼喊著:「“nirabbudo vata,bho,bhikkhusagho nirādīnavo; sudinnena kalandaputtena abbuda uppāditaādīnavo uppādito”」。也就是從那個時候開始,佛陀的教法開始有了污穢。 

話說這蘇定那咖蘭達子Sudinna kalandaputta的出家前妻受孕了之後,然後懷孕,結果就真的生了一個小男孩。由於這個小男孩是由蘇定那咖蘭達子Sudinna kalandaputta的母親說『給種子、給子祠』的原因,所以小男孩的名字就叫做bījaka,『種子』的意思。當這位bījaka長到八歲的時候,和母親雙雙都在佛陀的僧團出家了,同時他們母子也都證得了阿拉漢果。

蘇定那咖蘭達子Sudinna kalandaputta做了這件事情之後就開始後悔、懊惱,他當時就在想:「“alābhā vata me,na vata me lābhā! Dulladdha vata me,na vata me suladdha! Yoha eva svākkhāte dhammavinaye pabbajitvā nāsakkhi yāvajīva paripuṇṇa parisuddha brahmacariya caritu”啊!我確實做了很不好的事情,我在善說的正法、律當中,我不能夠終身的執行圓滿無缺、清淨無垢的梵行了!」

從那個時候開始,他就由於懊惱跟後悔而變得面容憔悴,整個人就變得越來越消瘦,也經常悶悶不樂。其他的那些比庫,看到了蘇定那Sudinna比庫最近變得好像心事重重,而且臉色很難看,於是就追問他甚麼變成這個樣子:「“pubbe kho tvaāvuso sudinna, vaṇṇavā ahosi pīindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni tva etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaisārī pajjhāyasi. Kacci no tvaāvuso sudinna,anabhirato brahmacariya carasī”」

蘇定那Sudinna就把他跟他出家前妻所做的事情告訴他們:「“Na kho ahaāvuso, anabhirato brahmacariya carāmi. Atthi me pāpakamma kata; purāadutiyikāya methuno dhammo paisevito; tassa mayhaāvuso,ahudeva kukkucca ahu vippaisāro– ‘alābhā vata me,na vata me lābhā; dulladdha vata me,na vata me suladdha; yoha eva svākkhāte dhammavinaye pabbajitvā nāsakkhi yāvajīva paripuṇṇa parisuddha brahmacariya caritu”」。

那些比庫一聽之後,就用各種各樣的方法喝斥他:「“Alañhi te,āvuso sudinna,kukkuccāya ala vippaisārāya ya tva eva svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīva paripuṇṇa parisuddha brahmacariya caritu. Nanu, āvuso,bhagavatā anekapariyāyena virāgāya dhammo desito,no sarāgāya; visayogāya dhammo desito,no sayogāya; anupādānāya dhammo desito,no saupādānāya. Tattha nāma tvaāvuso,bhagavatā virāgāya dhamme desite sarāgāya cetessasi,visayogāya dhamme desite sayogāya cetessasi,anupādānāya dhamme desite saupādānāya cetessasi! Nanu,āvuso,bhagavatā anekapariyāyena rāgavirāgāya dhammo desito,madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya tahākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu,āvuso,bhagavatā anekapariyāyena kāmāna pahāna akkhāta, kāmasaññāna pariññā akkhātā,kāmapipāsāna paivinayo akkhāto,kāmavitakkāna samugghāto akkhāto,kāmapariāhāna vūpasamo akkhāto! Netaāvuso,appasannāna vā pasādāya,pasannāna vā bhiyyobhāvāya. Atha khveta,vuso,appasannānañceva appasādāya pasannānañca ekaccāna aññathattāyā”蘇定那Sudinna!你甚麼就不能終身去執行這圓滿無缺、清淨無垢的梵行呢?跋格瓦不是以各種各樣的方法去責備性行嗎?以各式各樣的方法責備束縛嗎?以各種各樣的方法責備執著嗎?但是你卻去做跋格瓦所指責的這些事情。」「蘇定那Sudinna!難道你所做的這些事情可以讓沒有信心的人生起信心,可以讓已經有信心的人更增長信心嗎?你這麼做豈不是叫沒有信心的人不能產生信心,讓那些已經有信心的人失去信心,投向外道嗎?」

那些比庫就像各種各樣的方法,把蘇定那Sudinna、批評、喝斥了一頓,之後就把這件事情告訴了跋格瓦。 

跋格瓦就因為這個事件,把當時所有的比庫都召集過來,把蘇定那Sudinna叫到座前說:「“sacca kira tva,sudinna,purāadutiyikāya methuna dhamma paisevī”蘇定那Sudinna,你是不是真的和你的前妻進行性行呢?」

他說:「“Sacca,bhagavā……尊者,是的。」

然後佛陀就喝斥說:「“ananucchavika [ananucchaviya (sī.)], moghapurisa,ananulomika appairūpa assāmaaka akappiya akaraīya. Kathañhi nāma tva,moghapurisa,eva svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīva paripuṇṇa parisuddha brahmacariya caritu! Nanu mayā,moghapurisa,anekapariyāyena virāgāya dhammo desito,no sarāgāya; visayogāya dhammo desito,no sayogāya; anupādānāya dhammo desito,no saupādānāya! Tattha nāma tva,moghapurisa,mayā virāgāya dhamme desite sarāgāya cetessasi,visayogāya dhamme desite sayogāya cetessasi,anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā,moghapurisa,anekapariyāyena rāgavirāgāya dhammo desito! Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya tahākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu mayā,amoghapurisa,anekapariyāyena kāmāna pahāna akkhāta,kāmasaññāna pariññā akkhātā,kāmapipāsāna paivinayo akkhāto, kāmavitakkāna samugghāto akkhāto,kāmapariāhāna vūpasamo akkhāto! Vara te,moghapurisa,āsivisassa [āsīvisassa (sī. syā.)] ghoravisassa mukhe agajāta pakkhitta,na tveva mātugāmassa agajāte agajāta pakkhitta. Vara te,moghapurisa, kahasappassa mukhe agajāta pakkhitta,na tveva mātugāmassa agajāte agajāta pakkhitta. Vara te,moghapurisa,agārakāsuyā ādittāya sampajjalitāya sajotibhūtāya agajāta pakkhitta,na tveva mātugāmassa agajāte agajāta pakkhitta. Ta kissa hetu? Tatonidānañhi,moghapurisa, maraa vā nigaccheyya maraamatta vā dukkha,na tveva tappaccayā kāyassa bhedā para maraā apāya duggati vinipāta niraya upapajjeyya. Itonidānañca kho, moghapurisa,kāyassa bhedā para maraā apāya duggati vinipāta niraya upapajjeyya. Tattha nāma tva,moghapurisa,ya tva asaddhamma gāmadhamma vasaladhamma duṭṭhulla odakantika rahassa dvayadvayasamāpatti samāpajjissasi,bahūna kho tva,moghapurisa,akusalāna dhammāna ādikattā pubbagamo. Neta, moghapurisa, appasannāna vā pasādāya,pasannāna vā bhiyyobhāvāya; atha khveta,moghapurisa,appasannānañceva appasādāya, pasannānañca ekaccāna aññathattāyā”愚人!這非相應法、非隨順行、非威儀行、非沙門行、非清淨行、是不應該做的。

愚人!你甚麼在這善說的法、律中出家,卻不能終身去執行圓滿無缺、清淨無垢的梵行呢?如來豈不是以種種的方法喝斥各種各樣的慾望嗎?如來豈不是以種種的方法喝斥各種各樣的束縛嗎?寧可把男性陰莖放入恐怖的毒蛇嘴裡,也不要把它放到女性陰道裡!

寧可把男性陰莖放在熊熊的火焰中,也不要把它放到女性陰道裡!

即使把它放到毒蛇的嘴裡、火焰中,你都不會因這樣,在將來死去之後而投生到地獄當中,投生到惡趣、苦趣。但是因為這種原因,將會在未來投生到惡趣、苦趣。

愚人!你行不正法,你行非正法,行粗俗之法,下賤之法,你行秘密法,自以只有兩個人所知所做的事情。

愚人!你是眾多不善的最初違反者、先行者。愚人!這不能令沒有信心的人生起信心,可以讓已經有信心的人得增長;這只能夠讓那些沒有信心的人不能產生信心,讓那些已經有信心的人喪失信心,都轉向於各種外道。」

跋格瓦就這樣用各種各樣的方法把蘇定那Sudinna比庫狠狠的批評、教訓、喝斥了之後就說:「諸比庫,緣於十義,我比庫們制定學處:了僧團的優越,了僧團的安樂;了降伏無恥之人,了善行比庫們的安住;了防護現法諸漏,了防護後世諸漏;了無信者生信心,了已信者增長;了正法佇立,了敬重於律。(律藏一‧經分別‧Pr.39)」

然後跋格瓦就制定了第一條學處:「“Yopana bhikkhu methuna dhamma paiseveyya,pārājiko hoti asavāso”若比庫從事性行者,是巴拉基咖pàràjika,不共住。」

 

巴拉基咖pàràjika中說:ti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvitu,evameva bhikkhu methuna dhamma paisevitvā assamao hoti asakyaputtiyo. Tena vuccati -pārājiko hotī.巴拉基咖pàràjika者,猶如人的頭被砍斷了,不可能再與他的身體連接而活命。同樣的,比庫從事性行後,即非沙門、非釋迦子了。因此稱巴拉基咖pàràjika。(Pr.55) 

從這個時候開始,跋格瓦就為比庫僧制定了第一條巴帝摩卡pàtimokkha的學處。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()