佛陀制定了巴帝摩卡pàtimokkha第一條學處之後,後來又發生了另外一件事情。

那個時候有一位比庫,住在瓦基Vajjī國的首都韋沙離Vesālī城的馬哈瓦那Mahāvana大林,也就是住在大林Mahāvana的重閣講堂Kūāgārasālā。他把托缽獲得的食物去餵動物,餵猴子。 

當時那些比庫擁有戒德、慈心、忍耐的種種功德,於是很多的鹿啊、孔雀啊、雞啊、猴子啊等等,都被這些尊者們的慈愛,被他們的功德所感受,經常會到比庫們所住的地方或孤邸kuti前。結果有一隻母猴子,牠也經常去一位尊者那裡,因為這位尊者經常給牠食物吃,後來這位尊者就跟那隻母猴子有了性交,發生性行

 

有一天,這位比庫就出外去托缽,走進了韋沙離Vesālī城。那個時候,正好就有好幾位看守的比庫到重閣講堂Kūāgārasālā裡的各個孤邸kuti、房間去巡視。當他們到了這位比庫的孤邸kuti門口的時候,那隻母猴子看到了好幾位比庫來就急忙的跑過來。跑過來之後,又搖尾巴又甩手,又把牠的尾巴翹起來,把臀部對著那些比庫們。

當時,那些比庫看到就想:「“nissasaya kho so bhikkhu imissā makkaiyā methuna dhamma paisevatī”毫無疑問的,住在這一間孤邸kuti的比庫跟這隻猴子有了曖昧關係。」然後他們就離去躲到一邊的樹叢裡,等待那位比庫回來。

那位比庫從韋沙離Vesāl城托缽回來後,這隻母猴子就跳到比庫身上,那位比庫就把自己所托缽獲得的那些食物,自己吃一份另一份給母猴子。吃完後,母猴就把屁股翹起來,那位比庫就和母猴子發生了性行

這個時候,躲在一邊的比庫們就一起走出來對他說:「“nanu, āvuso, bhagavatā sikkhāpada paññatta; kissa tvaāvuso,makkaiyā methuna dhamma paisevasī”賢友!跋格瓦豈不是已經制定了學處,你甚麼還跟猴子做這種事情?」

那位比庫說:「“Saccaāvuso,bhagavatā sikkhāpada paññatta; tañca kho manussitthiyā , no tiracchānagatāyā”喔!賢友們啊!跋格瓦的確是制定了行淫的學處,但是那是對『和女人』制定的,他沒有說是『和畜生』。」

那些比庫就把這位和母猴子發生性行的比庫,狠狠的喝斥了一頓:「“Nanu,āvuso,tatheva ta hoti. Ananucchavikaāvuso,ananulomika appairūpa assāmaaka akappiya akaraīya. Kathañhi nāma tvaāvuso,eva svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīva paripuṇṇa parisuddha brahmacariya caritu! Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito,no sarāgāyape kāmapariāhāna vūpasamo akkhāto! Netaāvuso,appasannāna vā pasādāya pasannāna vā bhiyyobhāvāya. Atha khveta, āvuso, appasannānañceva appasādāya,pasannānañca ekaccāna aññathattāyā”」,然後把這件事情告訴了跋格瓦。

跋格瓦就把那位比庫叫過來問說,此事是否屬實:「“sacca kira tva,bhikkhu,makkaiyā methuna dhamma paisevī”」。

他回答說是真的:「“Sacca, bhagavā”」

然後跋格瓦把很多弟子比庫召集過來,然後追查起來,之後又以種種的方法把這位比庫喝斥了一頓:「“ananucchavika,moghapurisa,ananulomika appatirūpa assāmaaka akappiya akaraīya. Kathañhi nāma tva,moghapurisa, eva svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīva paripuṇṇa parisuddha brahmacariya caritu! Nanu mayā,moghapurisa, anekapariyāyena virāgāya dhammo desito,no sarāgāya pe kāmapariāhāna vūpasamo akkhāto! Vara te,moghapurisa,āsīvisassa ghoravisassa mukhe agajāta pakkhitta,na tveva makkaiyā agajāte agajāta pakkhitta. Vara te,moghapurisa, kahasappassa mukhe agajāta pakkhitta,na tveva makkaiyā agajāte agajāta pakkhitta. Vara te,moghapurisa,agārakāsuyā ādittāya sampajjalitāya sajotibhūtāya agajāta pakkhitta,na tveva makkaiyā agajāte agajāta pakkhitta. Ta kissa hetu? Tatonidānañhi,moghapurisa, maraa vā nigaccheyya maraamatta vā dukkha; na tveva tappaccayā kāyassa bhedā para maraā apāya duggati vinipāta niraya upapajjeyya. Itonidānañca kho,moghapurisa,kāyassa bhedā para maraā apāya duggati vinipāta niraya upapajjeyya. Tattha nāma tva,moghapurisa,ya tva asaddhamma gāmadhamma vasaladhamma duṭṭhulla odakantika rahassa dvayadvayasamāpatti samāpajjissasi! Neta,moghapurisa, appasannāna vā pasādāyape evañca pana,bhikkhave, ima sikkhāpada uddiseyyātha

喝斥了一頓然後就這樣說:「“Yo pana bhikkhu methuna dhamma paiseveyya antamaso tiracchānagatāyapi,pārājiko hoti asavāso ti.”若比庫從事性行者乃至於畜生,也是巴拉基咖pàràjika,不共住。」 

 

從這裡,佛陀又補充把這一學處補充制定,所以這個就叫做anupaññatti隨制。原來的是根本的制定,但是後來又發生了一些類似的事件,有些時候跋格瓦就會對原來所制定的學處,進行緊縮或放寬。那在這裡,它就是更加緊縮,把範圍再擴大,不僅是人,而且連畜生……等都算。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()