當跋格瓦這樣制定了之後,過了不久又有很多韋沙離Vesālī城出身的瓦基國比庫vajji puttakā,他們出家了之後就縱情的吃啊!縱情的睡覺啊!縱情的洗澡啊……等等,由於他們很放縱、很隨意的吃、睡、沐浴,又不如理作意,結果他沒有捨戒又不樂於梵行。也就是說他們沒有對別人告知自己要捨戒,就去從事性行,沒有捨戒就還俗了。

後來又由於這些人遭遇了親戚的不幸、財產的損失、疾病的折磨等等。他們深有感觸,然後就到了阿難尊者bhante ānanda那裡懺悔說:「“na maya,bhante ānanda,buddhagarahino na dhammagarahino na saghagarahino; attagarahino maya,bhante ānanda,anaññagarahino. Mayamevamhā alakkhikā maya appapuññā,ye maya eva svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīva paripuṇṇa parisuddha brahmacariya caritu. Idāni cepi [idānipi ce (syā.)] maya,bhante ānanda,labheyyāma bhagavato santike pabbajja labheyyāma upasampada,idānipi maya vipassakā kusalāna dhammāna pubbarattāpararatta bodhipakkhikāna dhammāna bhāvanānuyogamanuyuttā vihareyyāma. Sādhu,bhante ānanda,bhagavato etamattha ārocehī”阿難尊者啊!我們沒有毀謗佛陀、沒有毀謗法、沒有毀謗僧。我們確實是在選擇自己的生活,我們確實福報淺薄。我們以前曾經在善說的法、律當中出家,但是我們卻不能夠終身的行梵行,但是呢我們現在願意在跋格瓦的面前重新出家、達上,願尊者憐憫轉告跋格瓦。」

「“Evam āvuso”好的,賢友們。」阿難尊者也答應了這些韋沙離Vesālī城出身的瓦基vajji國犯戒比庫們,也帶領這些韋沙離Vesālī城出身的瓦基vajji國犯戒比庫們到跋格瓦那裡,然後跋格瓦聽了之後就這樣說:「“Aṭṭhānametaānanda,anavakāso ya tathāgato vajjīna vā vajjiputtakāna vā kāraā sāvakāna pārājika sikkhāpada paññatta samūhaneyyā ti.”阿難,無有此事,絕對不可能!若如來了瓦基vajji子的原因而捨棄了弟子們所制定的巴拉基咖pàràjika學處。」

 

於是又因這個原因、這個因緣,跋格瓦就告訴了僧團說:「諸比庫,若有比庫沒有捨戒,屢屢破戒沒有表明而從事性行,他即使再回來都不能重新達上。」

然後跋格瓦又把這一條學處這樣子說:「“Yo pana bhikkhu bhikkhūna sikkhāsājīvasamāpanno sikkha apaccakkhāya dubbalya anāvikatvā methuna dhamma paiseveyya antamaso tiracchānagatāyapi,pārājiko hoti asavāso ti.” 若比庫得到諸比庫之學與生活規則,未捨棄學,沒有表明破戒而從事性行者乃至與畜生,也是巴拉基咖pàràjika不共住。」

 

跋格瓦就把這一條學處,經過兩次隨順因緣就制定了。我們在講到了巴拉基咖pàràjika的第一條,它就是這一條:『若比庫得到諸比庫之學與生活規則,未捨棄學,沒有表明破戒而從事性行者乃至與畜生,也是巴拉基咖pàràjika不共住。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()