那個時候,佛陀、跋格瓦住在Sāvatthī沙瓦提城的jetavane anāthapiṇḍikassa ārāme揭德林給孤獨園。

當時,佛陀制定完了上一條學處:『若比庫向非親戚的居士或女居士乞討袈裟,除了適時外尼薩耆亞巴吉帝亞Nissaggiya pācittiya。』

於是Chabbaggiyā bhikkhū六眾比庫就到了在Sāketā薩給德城前往沙瓦提Sāvatthī城的路上,那些袈裟被搶走的那些比庫們向他們建議就這樣說:「“bhagavatāāvuso,anuññāta–‘acchinnacīvarassa vā naṭṭhacīvarassa vā aññātaka gahapati vā gahapatāni vā cīvara viññāpetu; viññāpetha,āvuso,cīvara”賢友啊!跋格瓦剛剛制定了學處,允許袈裟被搶走或遺失的比庫們可以向非親戚的居士或女居士乞討袈裟。賢友們,去乞討一點袈裟過來!」

那些比庫回答說:「“Alaāvuso,laddha amhehi cīvara”賢友們,我們已經獲得了我們的袈裟了。」

那六眾比庫Chabbaggiyā bhikkhū聽完之後就這樣說:「“Maya āyasmantāna viññāpemā”那麼這樣吧!我們去幫你們乞討衣服。」

那些比庫就說:「“Viññāpetha,āvuso”那就去吧!賢友們。」

於是,六眾比庫Chabbaggiyā bhikkhū就到村莊或城市裡有信仰的人家那裡說:「“acchinnacīvarakāāvuso,bhikkhū āgatā. Detha nesa cīvarānī”賢友們,有從薩給德Sāketā城來的同梵行者們被搶走袈裟,他們需要袈裟,請你們供養袈裟給他們吧!」他們就開始到處去乞討,要了很多的袈裟。

 

後來,一位居士就在聚會處那邊對其他的比庫說:「“acchinnacīvarakā ayyo bhikkhū āgatā. Tesa mayā cīvara dinna”賢友們,有袈裟被搶走的比庫前來,我已經把袈裟佈施給他們了。」

然後另外一位居士聽了也驚訝說:「“mayāpi dinna”咦?我也是供養了不少袈裟被搶奪袈裟的比庫們耶!」

另外一位居士也感到疑問說:「“mayāpi dinna”啊?我也是有供養啊!」

大家都佈施了很多袈裟給六眾比庫Chabbaggiyā bhikkhū,於是他們就開始指責、批評:「“kathañhi nāma samaā sakyaputtiyā na matta jānitvā bahu cīvara viññāpessanti,dussavāijja vā samaā sakyaputtiyā karissanti,paggāhikasāla [paaggāhikasāla (?)] vā pasāressantī”怎麼沙門釋迦子不知道節制、不知足,要那麼多袈裟幹甚麼?他們是要做布的買賣嗎?是打算要開店嗎?」

那些居士們的批評聲音就被比庫們聽到了,比庫們也在責備、批評六眾比庫Chabbaggiyā bhikkhū並且把這件事情告訴跋格瓦,跋格瓦就因為這樣的因緣就制定了這樣的學處。

跋格瓦說:「“Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhu pavāreyya santaruttaraparama tena bhikkhunā tato cīvara sāditabba. Tato ce uttari sādiyeyya, nissaggiya pācittiya”假如非親戚的居士或女居士以許多袈裟讓他隨意拿,那位比庫最多可以從其中接受上衣、下衣。如果接受超過此者,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。」

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()