1418206321572330.jpg

1.圓滿菩提資糧時, [菩薩]出生於孔雀之胎;大士生活在林中,通過此[經]提供保護。

 

2.由於宣說了「梵咒」,即使[獵人們]努力很久,也從來不能抓住它;讓我們誦彼護衛經!

 

3.這位具眼者.獨一之王(太陽)升起,金色且照耀大地,我禮敬彼金色且照耀大地者,今天在您的守護下度過白天。

 

4.諸婆羅門,一切法的通達者,我禮敬他們,願他們護佑我!我禮敬諸佛,禮敬菩提;我禮敬諸解脫者,禮敬解脫!

作此護衛後,孔雀前往覓食。

5.這位具眼者.獨一之王落下,金色且照耀大地,我禮敬彼金色且照耀大地者,今天在您的守護下度過夜晚。

 

6.諸婆羅門,一切法的通達者,我禮敬他們,願他們護佑我!我禮敬諸佛,禮敬菩提; 我禮敬諸解脫者,禮敬解脫!

 

作此護衛後,孔雀準備居住。

 

——孔雀經結束——

5. Mora suttaü

Pūrentaü bodhisambhāre,  nibbattaü morayoniyaü; Yena saüvihitārakkhaü,  mahāsattaü vanecarā. Cirassaü vāyamantāpi,  neva sakkhiüsu gaõhituü;

“Brahmamantan”ti akkhātaü,  parittaü taü bhaõāma he.

Udetayaü cakkhumā ekarājā,  harissavaõõo pathavippabhāso.

Taü taü namassāmi harissavaõõaü pathavippabhāsaü,  

tayājja guttā viharemu divasaü.

 

4.Ye brāhmaõā vedagū sabbadhamme, te me namo, te ca maü pālayantu. Namatthu buddhānaü, namatthu bodhiyā, namo vimuttānaü, namo vimuttiyā.

 

Imaü so parittaü katvā, moro carati esanā.

 

Apetayaü cakkhumā ekarājā, harissavaõõo pathavippabhāso.

 

Taü taü nammassāmi harissavaõõaü pathavippabhāsaü,  tayājja guttā viharemu rattiü.

 

 

Ye brāhmaõā vedagū sabbadhamme, te me namo, te ca maü pālayantu. Namatthu buddhānaü, namatthu bodhiyā, namo vimuttānaü, namo vimuttiyā.

Imaü so parittaü katvā, moro vāsam-akappayi.

 

——Morasuttaü niññhitaü

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()