1418206321572330.jpg

1.為了使無信、暴惡、經常犯罪的非人們善尊敬怙主的教法。

 

2.為了不傷害和保護[跋嘎瓦的]四部會眾,讓我們誦彼大雄所教示的護衛經!

 

3.願禮敬維巴西,具眼的吉祥者!願禮敬西奇佛,對一切眾生的悲憫者!

 

4.願禮敬韋沙菩佛,純淨的苦行者!願禮敬咖古三塔佛,擊破魔軍者!

 

5.願禮敬果那嘎馬那佛,婆羅門的完成者!願禮敬咖沙巴佛,一切處的解脫者!

 

 

6.願禮敬光輝者,具吉祥的釋迦子!所教導之法,去除一切苦。

 

 

 

7.寂滅世間者,曾如實觀照;他們是不兩舌之人,偉大的無畏者。

 

 

 

8.利益諸天與人,受禮敬的果德瑪;明、行的具足者,偉大的無畏者。

 

 

 

9.這些及其他正覺者,許多百千萬,一切諸佛皆相同,一切諸佛大力者。

 

 

 

10.一切皆具十力,他們一切皆宣稱,達到諸無所畏,最上牛王之處。

 

 

11.他們皆在會眾中無所畏地作獅子吼,轉動在世間不能被逆轉的梵輪。

 

 

 

12.導師們具足十八種佛法,具足三十二相,擁有八十隨相。

 

 

 

13.放射一尋的妙光明,他們一切皆是牟尼之象;這些佛陀都是一切知者,一切皆是漏盡的勝者。

 

 

 

14.大光明.大威力,大慧、大力,大悲的賢者,他們一切都是帶來福樂者。

 

 

 

15.眾生的洲島、依怙處和依止處,救護所和避難所,歸處、親族、大安息處,皈依處和尋求利益者。

 

16.他們一切都是人天世間的依怙處。我以頭首禮敬這些至上士之足!

 

 

 

17.於一切時中,臥、坐、立與行,通過語與意,禮敬諸如來。

 

 

 

18.願諸佛、作寂靜者,恒常保護你快樂,他們保護你,及解脫一切怖畏!

 

 

 

19.一切疾病痊癒,避免一切熱惱,征服一切怨恨,願你住於寂靜!

 

 

 

20.以此真實.戒、忍與慈之力;願他們守護我,健康又快樂!

 

 

21.在東方有大神力的鬼神;願他們也守護我,健康又快樂!

 

 

 

22.在南方有大神力的諸天;願他們也守護我,健康又快樂!

 

 

 

23.在西方有大神力的諸龍;願他們也守護我,健康又快樂!

 

 

 

24.在北方有大神力的亞卡;願他們也守護我,健康又快樂!

 

 

 

25.東方持國,南方增長,西方廣目,北方古韋盧。

 

 

26.他們四位大王,有名聲的護世者;願他們也守護我,健康又快樂!

 

 

 

27.空居與地居,大力諸天、龍;願他們也守護我,健康又快樂!

 

 

 

28.有神通的諸天,住在此教法中;願他們也守護我,健康又快樂!

 

 

 

29.願諸災免離,憂愁、疾消失;願你無障礙,得快樂長壽!

 

 

 

30.習慣禮敬者,常敬拜尊長;四法得增長:壽、美、樂與力!

 

 

 

──阿嗒那帝亞經結束──

 

[1] 斯里蘭卡版和泰文版作 mahassāsā。

 

 

 

 

 

 

8. âñànàñiya suttaü

 

 

 

1.   Appasannehi Nāthassa sāsane sādhu sammate; Amanussehi caõóehi, sadā kibbisakāribhi.

 

 

 

2.   Parisānaü catassannaü, ahiüsāya ca guttiyā; Yaü desesi Mahāvīro, parittaü taü bhaõāma he.

 

 

 

3.   Vipassissa ca namatthu, cakkhumantassa sirīmato. Sikhissapi ca namatthu, sabbabhūtānukampino. 

 

4.   Vessabhussa ca namatthu, nhātakassa tapassino; Namatthu kakusandhassa, mārasenāpamaddino.

 

 

 

5.   Koõāgamanassa namatthu, brāhmaõassa vusīmato; Kassapassa ca namatthu, vippamuttassa sabbadhi. 

 

 

6.   Aïgīrasassa namatthu, sakyaputtassa sirīmato;

Yo imaü dhammaü desesi, sabbadukkhāpanūdanaü.

 

7.   Ye cāpi nibbutā loke, yathābhūtaü vipassisuü; Te janā apisuõātha, mahantā vītasāradā.

 

8.   Hitaü devamanussānaü, yaü namassanti Gotamaü; Vijjācaraõasampannaü, mahantaü vītasāradaü.

 

9.   Ete c’aññe ca sambuddhā, anekasatakoñiyo; Sabbe Buddhā samasamā, sabbe Buddhā mahiddhikā.

 

10.Sabbe dasabalūpetā, vesārajjeh’upāgatā; Sabbe te pañijānanti,āsabhaü ñhānam-uttamaü.

 

11.Sīhanādaü nadante’te, parisāsu visāradā; Brahmacakkaü pavattenti, loke appañivattiyaü.

 

12.Upetā Buddha-dhammehi, aññhārasahi nāyakā; Bāttiüsalakkhaõūpetā, asītānubyañjanādharā.

 

13.Byāmappabhāya suppabhā, sabbe te munikuñjarā; Buddhā sabbaññuno ete, sabbe khīõāsavā jinā.

 

14.Mahāpabhā mahātejā, mahāpaññā mahabbalā; Mahākāruõikā dhīrā, sabbesānaü sukhāvahā.

 

15.Dīpā nāthā patiññhā ca, tāõā leõā ca pāõinaü; Gatī bandhūmahessāsā[1], saraõā ca hitesino.

 

16.Sadevakassa lokassa, sabbe ete parāyaõā; Tesāhaü sirasā pāde, vandāmi purisuttame.

 

17.Vacasā manasā ceva,

Vandām’ete Tathāgate; Sayane āsane ñhāne, gamane cāpi sabbadā.

 

18.Sadā sukkhena rakkhantu,

Buddhā santikarā tuvaü; Tehi tvaü rakkhito santo, mutto sabbabhayehi ca.

 

19.Sabbarogā vinīmutto, sabbasantāpa vajjito; Sabbaveram-atikkanto, nibbuto ca tuvaü bhava.

 

20.Tesaü saccena sīlena, khantimettābalena ca; Tepi amhe’nurakkhantu, Arogena sukhena ca.

 

21.Puratthimasmiü disābhāge, santi bhūtā mahiddhikā; Tepi amhe’nurakkhantu, arogena sukhena ca.

 

22.Dakkhiõasmiü disābhāge, santi devā mahiddhikā; Tepi amhe’nurakkhantu, arogena sukhena ca.

 

23.Pacchimasmiü disābhāge, santi nāgā mahiddhikā; Tepi amhe’nurakkhantu, arogena sukhena ca.

 

24.Uttarasmiü disābhāge, santi yakkhā mahiddhikā; Tepi amhe’nurakkhantu, arogena sukhena ca.

 

25.Puratthimena Dhataraññho, dakkhiõena Virūëhako; Pacchimena Virūpakkho, Kuvero uttaraü disaü.

26.Cattāro te mahārājā, lokapālā yasassino; Tepi amhe’nurakkhantu, arogena sukhena ca.

27.Ākāsaññhā ca bhūmaññhā, devā nāgā mahiddhikā; Tepi amhe’nurakkhantu, arogena sukhena ca.

28.Iddhimanto ca ye devā, vasantā idha sāsane; Tepi amhe’nurakkhantu, arogena sukhena ca.

29.Sabbītiyo vivajjantu, soko rogo vinassatu; Mā te bhavantvantarāyā, sukhīdīghāyuko bhava!

30.Abhivādanasīlissa, niccaü vuóóhāpacāyino; Cattāro dhammā vaóóhanti,āyuvaõõo sukhaü balaü!

——Āñānāñiyasuttaü niññhitaü

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()