以隨念該[]故,使空居的眾生,在每一方面皆獲得支持,猶如地上的[眾生]。 

由亞卡、盜賊等引起的一切災禍之網,皆能解脫而不被算計;讓我們誦彼護衛經!

如是我聞:一時,跋嘎瓦住在沙瓦提城揭德林給孤獨園。

於其處,跋嘎瓦對比庫們說:「諸比庫。」

那些比庫應答跋嘎瓦:「尊者。」

跋嘎瓦如此說: 「諸比庫,在過去,諸天和阿蘇羅發生了戰爭。

諸比庫,當時,沙咖天帝對諸三十三天眾說:『諸君,假如參加戰爭的諸天產生怖畏、懼怕或身毛豎立,在那時你們可以望著我的旌旗頂。若你們望著我的旌旗頂,將能去除怖畏、懼怕或身毛豎立。

 

假如你們不望著我的旌旗頂,那你們可以望著巴迦巴帝天王的旌旗頂。若你們望著巴迦巴帝天王的旌旗頂者,將能去除怖畏、懼怕或身毛豎立。

 

假如你們不望著巴迦巴帝天王的旌旗頂,那你們可以望著瓦盧納天王的旌旗頂。若你們望著瓦盧納天王的旌旗頂者,將能去除怖畏、懼怕或身毛豎立。

 

假如你們不望著瓦盧納天王的旌旗頂,那你們可以望著伊沙那天王的旌旗頂。若你們望著伊沙那天王的旌旗頂者,將能去除怖畏、懼怕或身毛豎立。』

 

諸比庫,望著沙咖天帝的旌旗頂,或望著巴迦巴帝天王的旌旗頂,或望著瓦盧納天王的旌旗頂,或望著伊沙那天王的旌旗頂者,或許能去除、或許不能去除怖畏、懼怕或身毛豎立。那是甚麼原因呢?

諸比庫,沙咖天帝不離貪,不離瞋,不離癡,會戰慄、懼怕、驚愕、逃跑。」 

「諸比庫,我如此說:諸比庫,假如你們前往林野,前往樹下,或前往空閒處,產生怖畏、懼怕或身毛豎立,那個時候你們可以只憶念我:『彼跋嘎瓦亦即是阿拉漢,正自覺者,明行具足,善至,世間解,無上者,調御丈夫,天人導師,佛陀,跋嘎瓦。』諸比庫,若你們憶念我者,將能去除怖畏、懼怕或身毛豎立。

 

假如你們不憶念我,那你們可以憶念法:『法乃跋嘎瓦所善說,是自見的,無時的,來見的,導向 [涅槃]的,智者們可各自證知的。』諸比庫,若你們憶念法者,將能去除怖畏、懼怕或身毛豎立。

 

假如你們不憶念法,那你們可以憶念僧:『跋嘎瓦的弟子僧團是善行道者,跋嘎瓦的弟子僧團是正直行道者,跋嘎瓦的弟子僧團是如理行道者,跋嘎瓦的弟子僧團是正當行道者。也即是四雙八士,此乃跋嘎瓦的弟子僧團,應受供養,應受供奉,應受布施,應受合掌,是世間無上的福田。』諸比庫,若你們憶念僧者,將能去除怖畏、懼怕或身毛豎立。那是甚麼原因呢?

諸比庫,如來、阿拉漢、正自覺者已離貪、離瞋、離癡,不會戰慄,不會懼怕,不會驚愕,不會逃跑。」跋嘎瓦如此說。

 

善至如此說後,導師更如是說:「比庫於林野、樹下空閒處,憶念正覺者,你們無怖畏。 

 

若不憶念佛,世最尊人王;那可憶念法,出離善說者。 

 

若不憶念法,出離善說者;那可憶念僧,無上福田者。 

 

諸比庫如此憶念佛僧,將無畏懼怕,或身毛豎立!」 

 

──旌旗頂經結束──

7. Dhajagga Suttaü

 

Yassānussaraõenāpi, antalikkhepi pāõino;

 

Patiññham-adhigacchanti, bhūmiyaü viya sabbathā.

 

 

 

Sabbupaddavajālamhā, yakkhacorādisambhavā; Gaõanā na ca muttānaü, parittaü taü bhaõāma he.

 

 

 

Evaü me sutaü: ekaü samayaü bhagavā sāvatthiyaü viharati jetavane anāthapiõóikassa ārāme.

 

Tatra kho bhagavā bhikkhū āmantesi – “bhikkhavoti Bhadanteti te bhikkhū bhagavato paccassosuü. Bhagavā etadavoca

 

Bhūtapubbaü, bhikkhave, devāsurasaïgāmo samupabyūëho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiüse āmantesi

 

Sace, mārisā, devānaü saïgāmagatānaü uppajjeyya bhayaü vā chambhitattaü vā lomahaüso vā, mameva tasmiü samaye dhajaggaü ullokeyyātha. Mamaü hi vo dhajaggaü ullokayataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

 

No ce me dhajaggaü ullokeyyātha, atha pajāpatissa devarājassa dhajaggaü ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaü ullokayataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

 

 

No ce pajāpatissa devarājassa dhajaggaü ullokeyyātha, atha varuõassa devarājassa dhajaggaü ullokeyyātha. Varuõassa hi vo devarājassa dhajaggaü ullokayataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

No ce varuõassa devarājassa dhajaggaü ullokeyyātha, atha īsānassa devarājassa dhajaggaü ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaü ullokayataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissatī’”ti.

Taü kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaü ullokayataü, pajāpatissa vā devarājassa dhajaggaü ullokayataü, varuõassa vā devarājassa dhajaggaü ullokayataü, īsānassa vā devarājassa dhajaggaü ullokayataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyethāpi nopi pahīyetha.

Taü kissa hetu? Sakko hi, bhikkhave, devānam- indo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.

Ahañca kho, bhikkhave, evaü vadāmi – ‘sace tumhākaü, bhikkhave, araññagatānaü vā rukkhamūlagatānaü vā suññāgāragatānaü vā uppajjeyya bhayaü vā chambhitattaü vā lomahaüso

vā, mameva tasmiü samaye anussareyyātha

 

itipi so bhagavā arahaü, sammāsambuddho vijjācaraõasampanno, sugato, lokavidū, anuttaro purisadammasārathi, satthā devamanussānaü, buddho, bhagavāti. Mamaü hi vo, bhikkhave, anussarataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

No ce maü anussareyyātha, atha dhammaü anussareyyātha – ‘svākkhāto bhagavatā dhammo, sandiññhiko, akāliko, ehipassiko, opaneyyiko, paccattaü veditabbo viññūhīti. Dhammaü hi vo, bhikkhave, anussarataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

No ce dhammaü anussareyyātha, atha saïghaü anussareyyātha – ‘suppañipanno bhagavato sāvaka- saïgho, ujuppañipanno bhagavato sāvakasaïgho, ñāyappañipanno bhagavato sāvakasaïgho, sāmīcippañipanno bhagavato sāvakasaïgho, yadidaü cattāri purisayugāni aññha purisapuggalā, esa bhagavato sāvakasaïgho, āhuneyyo pāhuneyyo dakkhiõeyyo añjalikaraõīyo, anuttaraü puññakkhettaü lokassāti. Saïghaü hi vo, bhikkhave, anussarataü yaü bhavissati bhayaü vā chambhitattaü vā lomahaüso vā, so pahīyissati.

Taü kissa hetu? Tathāgato hi, bhikkhave, arahaü sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyīti. Idamavoca bhagavā.

 

Idaü vatvāna sugato athāparaü etadavoca satthā -

 

Araññe rukkhamūle vā, suññāgāreva bhikkhavo; Anussaretha sambuddhaü, bhayaü tumhāka no siyā.

 

No ce buddhaü sareyyātha, lokajeññhaü narāsabhaü; Atha dhammaü sareyyātha, niyyānikaü sudesitaü.

 

No ce dhammaü sareyyātha, niyyānikaü sudesitaü; Atha saïghaü sareyyātha, puññakkhettaü anuttaraü.

 

Evaü buddhaü sarantānaü, dhammaü saïghañca bhikkhavo; Bhayaü vā chambhitattaü vā, lomahaüso na hessatīti.

 

——Dhajaggasuttaü niññhitaü

 

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()