那個時候,佛陀、跋格瓦住在釋迦國kapilavatthusmi咖畢喇瓦土城的nigrodhārāme榕樹園。

當時有一名製陶匠師向僧團做邀請說:「“yesa ayyāna pattena attho aha pattenā”如果有聖尊想要缽的,我會供養。」

於是有些比庫們就不知節制的拿了很多的缽,他們如果是已經擁有了小缽,就想要擁有大缽;如果是已經擁有了大缽,他們就想要小缽,於是這位製陶匠師就整天都在為比庫製做缽、燒製缽,而沒有時間再去做其他的陶器到市場去販賣。

就這樣,所以製陶匠師他的生活越來越貧困,他的妻子、兒女們也因為這樣變得很疲勞。 

於是有些看不慣的在家人就說:「“kathañhi nāma samaā sakyaputtiyā na matta jānitvā bahū patte viññāpessanti! Aya imesa bahū patte karonto na sakkoti añña vikkāyika bhaṇḍa kātu,attanāpi na yāpeti,puttadārāpissa kilamantī甚麼沙門釋迦子不知節制,而要那麼多的缽呢?那位製陶匠師為比庫們做缽,卻連自己的生活都不能夠維持。」

這些批評的聲音就給一些比庫們聽到,其中那些的少慾知足比庫就在批評說:「“kathañhi nāma bhikkhū na matta jānitvā bahū patte viññāpessantī甚麼有些比庫不知節制要那麼多的缽?」他們就把這件事情告訴跋格瓦。

於是,跋格瓦就說:「“na,bhikkhave,patto viññāpetabbo. Yo viññāpeyya,āpatti dukkaassā”諸比庫,不得要求缽,若要求者,犯惡做dukkaña。」

 

後來,又有一位比庫的缽破了,他就想:「“bhagavatā paikkhitta patta viññāpetu”跋格瓦已經制定了禁止要求缽。」而不敢去向在家人要求缽乞食,於是他就不得不用捧著雙手去乞食。有些人看到了就批評說:「“kathañhi nāma samaā sakyaputtiyā hatthesu piṇḍāya carissanti,seyyathāpi titthiyā甚麼沙門釋迦子要用手去乞食呢?好像外道一樣。」

這件事情被佛陀知道了就補充說:「“anujānāmi, bhikkhave,naṭṭhapattassa vā bhinnapattassa vā patta viññāpetu”諸比庫,缽失去者或缽破損者,允許去乞討缽。」 

 

後來,Chabbaggiyā bhikkhū六眾比庫的缽只是稍微有一點破損了,稍微有一點壞了,他們就去向製陶匠師乞討缽。沒多久,那位發心做缽的製陶匠師又因為六眾比庫而製做很多的缽,不能製做其他的陶器販賣謀生,變成他們的生活又開始貧困了。

大眾看了又批評說:「“kathañhi nāma samaā sakyaputtiyā na matta jānitvā bahū patte viññāpessanti! Aya imesa bahū patte karonto na sakkoti añña vikkāyika bhaṇḍa kātu,attanāpi na yāpeti,puttadārāpissa kilamantī甚麼沙門釋迦子不知節制,而要那麼多的缽呢?那位製陶匠師好不容易不用再為自己要供養缽而忙碌,反而比庫們卻主動前來要那麼多的缽,變成製陶匠師自己的維生都成問題。」這些批評就給比庫們聽到,那些少慾知足的比庫就批評,然後報告佛陀。

佛陀就制定了這樣的一條學處說:「“Yo pana bhikkhu ūnapañcabandhanena pattena añña nava patta cetāpeyya,nissaggiya pācittiya. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo–‘aya te,bhikkhu,patto yāva bhedanāya dhāretabboti. Aya tattha sāmīcī”若比庫以不到五個修補裂縫的缽換其他新缽,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。該缽應該由那位比庫在比庫眾中捨棄,而該比庫眾最後的缽應給予那位比庫:『比庫,這是你的缽,應該使用到破損為止。』這於此是如法的。 」 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()