那個時候,佛陀、跋格瓦住在Sāvatthī沙瓦提城的jetavane anāthapiṇḍikassa ārāme揭德林的給孤獨園。

當時,所有比庫們在每一年都要製做新的地毯。於是比庫們會對某一些居士說:「“eakalomāni detha. Eakalomehi attho”你佈施羊毛吧!給我羊毛吧!」當時,對於羊毛變得需求量很多。

那些沒有信心的在家人就批評了:「“kathañhi nāma samaā sakyaputtiyā anuvassa santhata kārāpessanti,yācanabahulā viññattibahulā viharissanti– ‘eakalomāni detha,eakalomehi attho”甚麼沙門釋迦子要每年製做地毯呢?經常對我們說『你佈施羊毛吧!給我羊毛吧!』?我們在家人的地毯,一條可以使用五年或六年,使用舊時還要當床單用,讓小孩在上面拉屎、拉尿,還要面對老鼠咬破,而這些沙門釋迦子每一年都在忙著製做新的地毯?」

他們的批評聲音給其他少慾知足的比庫們聽到了,其他少慾知足的比庫們便批評,還把這件事報告跋格瓦。

於是跋格瓦就制定了這樣的一條學處:「“Nava pana bhikkhunā santhata kārāpetvā chabbassāni dhāretabba. Orena ce channa vassāna ta santhata vissajjetvā vā avissajjetvā vā añña nava santhata kārāpeyya,nissaggiya pācittiya”當比庫做新地毯後應該使用六年。在六年之內無論捨棄或未捨棄該地毯,假如再做其他新地毯者,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。」

 

後來又有一位比庫在Vamsa瓦薩國的Kosambī高賞比城生病了,他的親人就派人告知說:「“āgacchatu,bhadanto maya upaṭṭhahissāmā”尊者,您回來吧!我們會照顧你」

那些同寺院的比庫們也對他說:「“gacchāvuso,ñātakā ta upaṭṭhahissantī”你回去吧!賢友,你的俗家親人會照顧你。」

但是那位比庫對他們說:「“bhagavatāāvuso,sikkhāpada paññatta–‘nava pana bhikkhunā santhata kārāpetvā chabbassāni dhāretabbanti. Ahañcamhi gilāno,na sakkomi santhata ādāya pakkamitu. Mayhañca vinā santhatā na phāsu hoti. Nāha gamissāmī”賢友啊!跋格瓦已經制定了學處:若比庫做新的地毯應該要使用六年。我現在生病,我又不能把我的地毯帶過去。如果我沒有把地毯帶過去,又會使得自己不安心、不習慣。」

於是比庫們就把這件事情告訴跋格瓦,跋格瓦就對這一條學處再補充說:「“Nava pana bhikkhunā santhata kārāpetvā chabbassāni dhāretabba. Orena ce channa vassāna ta santhata vissajjetvā vā avissajjetvā vā añña nava santhata kārāpeyya, aññatra bhikkhusammutiyā,nissaggiya pācittiya”當比庫做新地毯後應該使用六年。在六年之內無論捨棄或未捨棄該地毯,假如再製做其他新地毯者,除了比庫共同允許外,尼薩耆亞巴吉帝亞Nissaggiya pācittiya。」

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()